Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 388
________________ संगीतरत्नाकरः पुटसंख्या पुटसंख्या ६१, ६४ . १५८ १८२ प्रत्येकमेकत्रिंशत्ते प्रत्रिपानां प्रचपानां प्रथमं त्रोटयित्वैकं प्रथमा मधुकर्युक्ता प्रथमे चास्त्रयो द: स्यात् प्रद्वित्रिणां प्रद्विचानां प्रबन्धगतिहेतुत्वात् प्रबन्धगाननिष्णात: प्रबन्धनाना प्रामानं प्रबन्धात सतालं च प्रबन्धावयवो धातुः प्रबन्धोऽङ्गानि षट् तस्य प्रभूतगमक: स्तोक प्रभूतप्रतिभोद्भेद प्रभूतभाग्यविभवः प्रयोक्तव्यो महाकाल प्रयोगे श्लोकगीतादौ प्रयोगोऽन्यो विधातव्यः प्रयोज्य: पश्चिमे यामे प्रयोज्या रणरणके प्रयोज्या ललिते स्नेहे प्रयोज्या सर्वभावेषु प्रयोज्यो वीरकरुणे प्रलम्बितावस्खलितः प्रलम्बितोऽवस्खलितः प्रवेशे तुर्ययामेऽह्नः प्रसन्नः स्यात्पदस्थान प्रसन्नमध्यारोहिभ्यां २३६ प्रसन्नमध्यालंकारः ५३, ५५, ६६, ८९ २३६ प्रसन्नमध्येनारोहि ३९, ४१, ५६ १८३ प्रसन्नमृदुरित्युक्तः १८६ २४४ प्रसन्नादियुतो दान ३३१ प्रसन्नाद्यन्तकलित २३५ प्रसन्नाद्यवरोहिभ्यां २०७ प्रसन्नाद्यन संचारि प्रसन्नान्तान्वितश्चारु ३०८ प्रसन्नान्तावरोहिभ्यां २७३ प्रसारी गीयते तज्जैः २०४ प्रसिद्धा ग्रामरागाद्याः २०६ प्रसृत: प्रसृतोपेतः २६१ प्रसृताकुञ्चित: स्थाय: १८४ १५. प्रहर्षे विनियोक्तव्यः १६८ प्राकृते दोहसंज्ञोऽसौ १२९ प्राग्यामे करुणे गेयः २२६ प्राग्रूपकगता स्थायाः ३४७ २१७ प्राग्वत्तथा स्वराः पाटा: ९९ प्रान्तप्रासा तु लाटी स्यात् १२१ प्रान्ते लोलीपदोपेता १२१ प्रायोगिक: क्रमाख्यश्च १२४ प्रियस्मृतौ नियोगोऽस्याः १११ ५३ प्रेरितस्तीक्ष्ण इत्युक्ताः १७२ १८७ प्लावितोल्लासितवलिः २६१ १२९ २२३ बङ्गालस्तारमध्यस्थ ९२ बङ्गालोंऽशग्रहन्यास Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454