Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 398
________________ ३७८ संगीतरत्नाकरः पुटसंख्या पुटसंख्या २६. षष्ठस्तृतीयस्त्रिगणः षष्ठादन्यैर्गणैः सर्व षष्ठी मदनवत्युक्ता षष्ठेनैकेन गुरुणा षष्ठेऽष्टमे दाश्चत्वारः पाड्यादेव बङ्गाल: षाडूजीधैवतिकोत्पन्नः २०५ १७७ १८६ १५५ १०७ संकीर्णा देशजा मूला संगता सवितुः क्षिप्ते संचारिणि प्रसन्नादि संचारिवर्णरुचिर: संज्ञात्रयं निबद्धस्य संदश्य दशनान् गायन् संदष्टो ष्टसूत्कारि संपत्सुभगता कीर्ति संपूर्णः शान्तशृङ्गार संपूर्णो मध्यमन्यासः संप्रविष्टोत्प्रविष्टश्च संभोगे विनियोक्तव्यः संभोगे स्यादिशालाख्यः स एवान्दोलितः षड्जे स एषु ते स्यु लस्य सकाकलिः पश्चमान्तः सकाकलीक: पड्जादि सकृद्विरतिरुद्धाहः सगतारा पइजमन्द्रा ३१५ सगतारोत्सवे हास्ये २९० स चतुर्धा स्थानकस्य २४५ सजातीयांशक: स स्यात् २८४ स तु सालगसूडस्थ ३३१ सत्यं किंतु मते येषां ७१ सदृशांशो यथा नट्टा ५६ सदृशांशो विसदृशः सदृशो यस्तु सर्वेषां सद्वितीयो यमलक: १३ स द्विधातुस्त्रिधातुश्च २३६ सधमन्द्रा मभूयिष्ठा ३६ स नेतृश्रोतृगातॄणां ७१ सन्यासांशग्रहं मन्द्र २०४ सन्यासांशग्रहा गेया १५७ सन्यासांशग्रहा तार १५६ सन्यासांशग्रहा मन्द्र २२६ सन्यासांशग्रहा सान्द्रा ४६ सन्यासांशा धग्रहा च २७ स प्रलम्भो ध्रुवस्थाने १८७ समं सुरक्तं लक्षणं च ८१ समधुवा च विषम ३४० समन्द्रा कौन्तली तत्र ११३ समन्द्रा निगनिर्मुक्ता १७४ समवर्णलयस्थानं ४३ समशेषस्वरं वीरे ६६ समस्वरा तारमन्द्र ३४१ समस्वरा रितारा सा १२२ समस्वरोऽन्यः कामोद: ११४ १०९ १०१, १२७ १०२ १२२ १०३ २६५ ३२७ १२४ ३४७ ११८ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454