Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
उदाहृतवाक्यानामनुक्रमः
३९७
आकरः
S
२२७
१४५
२५
२५७
३१४
सं. स. ८३ वृ. र. ६.२ कला. बृ. दे. ८८ हला. ४-२२ का. प्र. ९-८३ पद. ४-१.३ हला. ७-२९ कला. १३४ आञ्जनेयः बृ. दे. ८२ सं. स. ८३
१९०
२८७ १३४ ११५
१५५
१५८
यथाशास्त्रप्रयोगेण यथोपरि तथा शेषं यदायं मध्यमादिश्चेत् यदा वादी गृहीत: स्यात् यदि मनसा वाचा यमकं पादतद्भाग यश्चाप्रवृत्तिधर्मार्थः या कपिलाक्षी यामे गेया वीररसे येषां श्रुतिस्वरग्राम योगरूढोऽथवा रागः यो गायति विना दोपान् यो गायति स विज्ञेयः योऽसौ ध्वनिविशेषस्तु रक्तगान्धारिकाजातः रङ्गं गीते विधत्ते यः रज्यते येन सच्चित्तं रञ्जको जनचित्तानां रञ्जनाजायते राग: रञ्जयतीति रागः रसानुरूपरागाणाम् रसान्तरेण संयुक्तं रागाङ्गं चैव भाषाङ्गं रागे रागान्तरच्छायां रामाद्यारोपणान्नेतुः रिग्रहांशा धैवतान्ता रिग्रहा काकलीयुक्ता रितारा मन्द्रपा कम्प
१४४ १५६
कला. १४४ सं. स. ८४ बृ. दे. ८१
सं. स.
:
A
१५३ २१२
, २५
वृ. दे.
१५८
२१.
सं. स. ८५
, २३ कला. १३४
१३४
,, १३६
१३८
कला. १३०
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454