Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 390
________________ ३७० संगीतरत्नाकरः पुटसंख्या पुटसंख्या भीतो भयान्वितो गाता भूरितारा ममन्द्रा च भूरिभावरसोत्कर्षा भृशं प्राणप्रतिग्राह्या भेदा वेद्यास्त्रिपद्यादेः भेदास्त्रिनवतिर्युक्ता भैरवी भैरवोपाङ्गं भैरव्यंश: समां जातिं भ्रामिताक्षितसूक्ष्मान्त Murur १५७ मध्यमं स्यात्तदर्धन १९८ १२० मध्यमग्रामरागोऽयं २५० मध्यमग्रामसंबन्धः १८४ मध्यमांशग्रहन्यासः ३१६ मध्यमांशग्रहन्यासा २३६ मध्यमादिर्मग्रहांशा १०७ मध्यमादिर्मालवश्री: १७७ मध्यमापञ्चमोजातः ३६, ५९, १८८ मध्यमापञ्चमीजाति मध्यमापञ्चमीजात्योः मध्यमापञ्चमीधैवती १६ मध्यमे कैशिकीजात: ९५ मध्यमेन निषादेन २५४ मध्यमे नर्तगान्धार ३३८ मध्यस्थरागौ सादृश्य २१९, २४५ मध्यस्थांशस्तयोरंश: ३३९ मध्ये मध्ये स्वरान् भूरीन् १०४ मनसा तद्गतेनैव २२ मन्द्रभूरि: ससंचारी १२६ मन्द्रे ध्वनिः सघोप: स्यात् १०६ मन्यास: काकलीयुक्तः २७८ मन्यासो मन्द्रषड्जांश ३४७ मन्यासो रूपसाधारः १६४ ममन्द्रा तारगान्धारा १६१ मल्हारी तदुपाङ्गं स्यात् ११३ १२ मस्त्रिगु: पूर्वलो यः स्यात् २२४ ३३७ महानन्दाथ लहरी २३६ १६३ महामाहेश्वरेणोक्तः १५४ , मकरक्रीत्रिनेत्रक्री मग्रहांशा स्वल्पापड्जा मङ्गलारम्भ आनन्द मङ्गलो भेन शृङ्गारे मण्ठद्वितीयकङ्काल मण्ठवत्प्रतिमण्ठादेः मण्डिता मनिधैर्मन्द्रः मतङ्गादिमताद् ब्रूमः मतङ्गोक्ता तारमन्द्र मत्यक्तान्दोलितसपा मधुमाधवनामानौ मधुरं धुर्यलावण्य मधुरः कीर्तितस्तार: मधुरस्निग्धगम्भीर मधुरी भिन्नपौराली मधुरो भोगदो गेयः मधुरो मृदुगम्भीर १७६ و سد م م ه م و Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454