Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
३६९
श्लोकार्धानामनुक्रमणिका पुटसंख्या
पुटसंख्या
१८
२०७
२९६
१९८ १८१ २६४ १५४
बद्धं धातुभिर हैश्च बद्धो नि:सारुतालेन बन्धादिमं पदाद्यं च बहुधा संकरादासां बहुभिश्चरणैः सात्र बहुलो येषु नादः स्यात् बाङ्गाली माङ्गली हर्ष बाणलेखा बाणगणैः बाणान्ताः पादयोर्यस्याः बिरुदं गुणनाम स्यात् बिरुदान्तास्त्रिभिस्ताले: बिरुदैः स्वरपाटान्तः बिरुदैर्वर्णतालेन बुधैरुद्भटचारीक बोट्टः स्यात् पञ्चमीषड्ज बोम्बको मिश्रकश्चेति बोम्बयुक्तो मध्यमः स्यात् ब्रह्मण: पूर्ववदनात्
२०४ भयानके सबीभत्से ३३९ भल्लातिका च मल्हारी २५२ भवन्ति बहवो भेदा: २३१ भवन्त्यङ्गवदङ्गानि ३२९ भवन्त्येकादिपादानां १७६ भवेन्मार्दलिकदद
१२ मवेल्ललितगाढस्तु २४० भागोऽस्मिझोम्बडेऽप्यूज़ २४७ भावकश्चेति गीतज्ञाः २०७ भावनापञ्चमो नाग ३१२ भावनीति विभाषाः स्युः ३२८ भाषा: सप्तदश ज्ञेयाः २६९ भाषाः स्युरथ देवार ८६ भाषाः स्युर्वेसरी चूत ४८ भाषाङ्गत्वेऽप्युपाङ्गत्वं १५९ भाषाङ्गाण्यथ भावक्री
भाषाणां जनकाः पञ्च २४७ भाषा मुख्या स्वराख्या च
भाषाश्चतस्रः सौवीरे
भाषास्तिस्रो वेदवती २६७ भाषास्त्रयोदश ज्ञेयाः १७२ भाषा हर्षपुरी षड्ज १९५ भाषे दे द्राविडीत्येका ३४६ भिन्नधातु तृतीयं स्यात् २३१ भिन्नपञ्चम इत्येते २४७ भिन्नषड्जश्व षड्जाख्ये ४१ भिन्नषड्जेऽपि ललिता | ३९ भिन्ना वकैः स्वरैः सूक्ष्मैः
१०८
१२७
११
भजते रासक: सोऽयं भजनस्य स्थापनाया: भञ्जनी द्विविधा ज्ञेया भञ्जनीसंश्रितं चेति भद्रावती पञ्चभिमैः भद्रावती भद्रलेखा भयानके च बीभत्से भयानके च वीरादौ
47
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454