SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६९ श्लोकार्धानामनुक्रमणिका पुटसंख्या पुटसंख्या १८ २०७ २९६ १९८ १८१ २६४ १५४ बद्धं धातुभिर हैश्च बद्धो नि:सारुतालेन बन्धादिमं पदाद्यं च बहुधा संकरादासां बहुभिश्चरणैः सात्र बहुलो येषु नादः स्यात् बाङ्गाली माङ्गली हर्ष बाणलेखा बाणगणैः बाणान्ताः पादयोर्यस्याः बिरुदं गुणनाम स्यात् बिरुदान्तास्त्रिभिस्ताले: बिरुदैः स्वरपाटान्तः बिरुदैर्वर्णतालेन बुधैरुद्भटचारीक बोट्टः स्यात् पञ्चमीषड्ज बोम्बको मिश्रकश्चेति बोम्बयुक्तो मध्यमः स्यात् ब्रह्मण: पूर्ववदनात् २०४ भयानके सबीभत्से ३३९ भल्लातिका च मल्हारी २५२ भवन्ति बहवो भेदा: २३१ भवन्त्यङ्गवदङ्गानि ३२९ भवन्त्येकादिपादानां १७६ भवेन्मार्दलिकदद १२ मवेल्ललितगाढस्तु २४० भागोऽस्मिझोम्बडेऽप्यूज़ २४७ भावकश्चेति गीतज्ञाः २०७ भावनापञ्चमो नाग ३१२ भावनीति विभाषाः स्युः ३२८ भाषा: सप्तदश ज्ञेयाः २६९ भाषाः स्युरथ देवार ८६ भाषाः स्युर्वेसरी चूत ४८ भाषाङ्गत्वेऽप्युपाङ्गत्वं १५९ भाषाङ्गाण्यथ भावक्री भाषाणां जनकाः पञ्च २४७ भाषा मुख्या स्वराख्या च भाषाश्चतस्रः सौवीरे भाषास्तिस्रो वेदवती २६७ भाषास्त्रयोदश ज्ञेयाः १७२ भाषा हर्षपुरी षड्ज १९५ भाषे दे द्राविडीत्येका ३४६ भिन्नधातु तृतीयं स्यात् २३१ भिन्नपञ्चम इत्येते २४७ भिन्नषड्जश्व षड्जाख्ये ४१ भिन्नषड्जेऽपि ललिता | ३९ भिन्ना वकैः स्वरैः सूक्ष्मैः १०८ १२७ ११ भजते रासक: सोऽयं भजनस्य स्थापनाया: भञ्जनी द्विविधा ज्ञेया भञ्जनीसंश्रितं चेति भद्रावती पञ्चभिमैः भद्रावती भद्रलेखा भयानके च बीभत्से भयानके च वीरादौ 47 Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy