Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 383
________________ श्लोकार्धानामनुक्रमणिका ३६३ पुटसंख्या पुटसंख्या ३११ त्रिश्चतुष्पञ्चवारंवा २०७ त्रिषु त्रिष्वथवा स्थायः १८४ ३०१ त्रिषु स्थानेष्वेकरूप: २६१ त्रिस्थानगमकपीढि १५१ ३३९ त्रिस्थानघनगम्भीर १५९, १६, १६३ १७. त्रिस्थानलीननिःसारे १६२, १६३ १८४ त्रिस्थानशोभी गम्भीर: १६२ १९६ त्रिस्थानोऽन्यस्तु मधुर २९९ त्रिस्थानो मनसो यस्तु १६५ १०५ त्रीण्युपाङ्गानि पूर्णाटी २२५ त्रेता दशविधा प्रोक्ता २३५ १६१ १५० द तेनकान्तः पञ्चभङ्गिः तेनेति शब्दस्तेनः स्यात् तेनैरर्धे दिपद्यर्ध ते लक्ष्येष्वप्रवृत्तत्त्वात् ते शृङ्गारेऽपि चत्वारः तेषां तु स्थायवागेषु ते स्थाया घटनाया ये तैः पदेस्तेन मानेन तोटकच्छन्दसा न्यस्त तोडयेव ताडिता गाल्पा तोऽन्तलो मध्यगो जः स्यात् तौर्यत्रितयचातुर्य त्यक्त्वैकैकं गणं त्वाद्यात् त्रयाणां चरणानां स्युः त्रयोदशायुजि कलाः त्रयोदशायुजि समे त्रयोदशासमे हंस त्रवणा भिन्नषड्जस्य त्रवणा मध्यमा शुद्धा त्रिंशद्गुरोरा द्विगुरोः त्रिखण्डस्तत्र खण्डे द्वे त्रिधा तिस्रो द्वितीयाद्या त्रिधातुश्च चतुर्धातु: त्रिपदी षट्पदी गाथा त्रिभिन्नलीनस्फुरित त्रिभिन्नस्तु त्रिषु स्थानेषु त्रिभिश्चैः पगणेनापि त्रिविधो धवल: कोर्तिः १०५ २४७ ३३३ १९८ २५७ ३३३ दक्षिणा गुर्जरीकम्प २९५ दक्षिणास्याजनुर्यस्याः ,, दधानः कंधरामूवा ,, दन्तीपदान्वितं प्रान्ते ९१ दश स्युः समगायन्यः १२ दशापि स्युः पुनस्रधा २७९ दशैते स्युर्गुणा गीते २५६ दिवप्रदर्शनमात्रार्थ दिनस्य केशवप्रीत्ये २६. दिनस्य पश्चिमे यामे २९३ दिनस्य प्रथमे यामे १८७ दिनस्य मध्यमे यामे १६९ दिव्या च मानुषी दिव्य २४० दिव्या संस्कृतया वाचा ३३० दीप्तस्तु दीप्तनाद: स्यात् Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454