Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 376
________________ ३५६ संगीतरनाकरः पुटसंख्या पुटसंख्या २८ १६७ ३३ः २३. - २२५ २९५ १५१ २०० १९९ ३३६ कर्णाटादिपदे: पाटैः २७७ कार्मारव्याश्च कैशिक्या: कर्णाटाद्याः सजातीयाः १७७ कार्योऽन्तरस्ततश्चाच कर्णाटैलादिमध्यान्त २४६ कार्य कार्कश्यमित्याद्यैः कर्णाटो देशवालश्च १८ किंचिदुच्चं भवेत्खण्डं कलहंस: स्वरे न्यासः २९७ किंतु तत्र लपूर्वा ये कलापः कमलश्चेति ३३८ किंतु तेषां स्वरस्थाने कलिका तनुमध्या च २३५ कीर्तितो मधुरो लीन कश्चित्स्यान्मधुरस्निग्ध १६१ कीर्तिमायुश्च वर्ण्यस्य कांस्यतालोद्भवैः पाटैः ३०८ कुञ्जरस्तिलको हंस काकररवः काकी १५७ कुट्टिकारोऽन्यधातौ तु काकलीकलितो गेयः १ कुतपानाममीषां तु काकल्यन्तरयुक्तश्च कुतपे त्ववनद्धस्य काकल्यन्तरसंयुक्तः २७, ४१,५६, ७१ कुन्तल: कामलश्चारः काकल्या कलित: कापि ७३ कुन्दो विराममध्येन काकोलिकारख्यः काकोल १६५ कुरलो वलिरेव स्यात् काण्डारणा प्रसिद्धव १७८ कुर्यादानन्दमानन्दे कान्तारो लगुरुभ्यां स्यात् ३४. कृच्छोन्मीलन्मन्द्रतारः काममन्मथवत्कान्त २१९ कृशो भन इति प्रोक्ताः कामलो विप्रलम्भे स्यात् ३३७ केचित्तु हयलीलेन कामोत्सवा नन्दिनीच २६४ केचिन्मण्ठमपीच्छन्ति कामोदलक्षणोपेता १०७ केनापि रूपकं गीत कामोदासिंहली छाया १८ केवलं तु तृतीयेऽनौ कामोदोपाङ्गमाख्याता १.७ केयांचित्पूर्वपूर्वस्मात् कामोदो विजयाख्यश्च ३३६ केषांचिन्मतमाश्रित्य काम्भोजी मध्यमग्रामा १. कैशिकीकार्मारवीभ्यां कारणांशश्न कार्याशः १७७ कैशिकीजातिजः षड्ज कारणांशस्त्वसौ राम कैशिकी त्रावणी तान कारणे कार्यरागांश: कैशिक्यां बोट्टरागे वा ३३९ २८. २६० ३०४ ३३२ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454