________________
द्वितीयो रागविवेकाध्यायः गां पम गा री री
४.
मा
री
री
६.
री री मां मां पा मा धा मा न त स क ल भु व न मा धा सां सां नी धा पा मा सि त क म ल व द न धां नी री मां री मां पा पा भ व म म भ य ह र धा मां धा नीं पा पा पा पा भ व श र णं -इत्याक्षिप्तिका।
इति शुद्धपश्चमः ।
८.
दाक्षिणात्या तद्भाषा दाक्षिणात्या स्याद् ग्रहांशन्यासधैवता। ऋषभोऽस्यामपन्यासस्तारा निपमधैवताः ॥१५१॥ प्रियस्मृतौ नियोगोऽस्या विभाषान्धालिका मता।
पापा धासा निरीरीरी गरिमरि गपगग नीसानीमा नीधा पापा पाधा सनी रीरीरीरी गरी सगारीसनी रीरीरी नीनी गपनीध नीनी सानी सनी मागरीरी रीरी मरी सनी
(सं०) दाक्षिणात्यां लक्षयति-तद्भाषेति । निषादपञ्चममध्यमधैवतास्ताराः । आन्धालिकां लक्षयति-अस्या इति । अस्याः; दाक्षिणात्यायाः ।
Scanned by Gitarth Ganga Research Institute