Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ सनत्कुमार चरित्रं ॥ ५ ॥ Jain Education International अन्वयः - ननुना जननी त्रिजगत् वीर जननी: इसति, सः कः अपि इह अस्ति ? यः मां इतः पापात् पाति. ॥ १३ ॥ अर्थः- जे पुत्रनी माता त्रणे जगतना शूरवीरोनी माताओनी पण हांसी करे, एवो कोइ पण (पुरुष) अहीं छे ! के जे मने आ पापीथी बचावे ॥ १३ ॥ स्वजन्मतिथिनक्षत्रवारान्धैर्येण गवैयन् । स कोऽप्यस्ति जगत्यस्मिन् यः पापात्पाति मामितः ॥ १४५ ॥ अन्वयः - धैर्येण स्व जन्म तिथि नक्षत्र वारान् गर्वयन् सः कः अपि अस्मिन् जगति अस्ति ? यः मां इतः पापात् पाति. अर्थ :- धैर्यवडे पोताना जन्मना तिथि, नक्षत्र तथा वारने गर्वयुक्त करनारो, एवो कोइ पण (पुरुष) आ जगतमां हस्ती धरावे छे ! के जमने आ पापीथी बचावे ।। १४ ।। मार्द्राभ्यः प्रियाभ्योऽपि ये प्रियां मन्वते युधम् । तन्मुख्यः कोऽपि किं नास्ति यः पापात्पाति मामितः अन्वयः - प्रेम आर्द्राभ्यः प्रियाभ्यः अपि ये युधं प्रियां मन्वते, तन्मुख्यः किं कः अपि नास्ति ? यः मां इतः पापात् पाति. अर्थः- प्रेमथी भींजायेली एवी (पोतानी) प्राणप्रिय स्त्रीओ थी पण जेओ युद्धने प्रिय माने छे, तेओमां (पण) अग्रेसर एवो शुं कोइ पण ( पुरुष ) नथी ? के जे मने आ पापीथी बचावे. ।। १५ ।। हा हा हतो हतोऽहं मां त्रातुं कोऽपि न धावति । तदाकाशे धृतं कस्य सत्त्वेनेदं जगत्त्रयम् ॥ १६॥ अन्वयः - हा हा ! अहं हतः हतः, मां त्रातुं कः अपि न धावति, तत् कस्य सच्चेन इदं जगत् त्रयं आकाशे धृतं १ ।। १६ ।। For Private & Personal Use Only सान्वय भाषान्तर ।। ५ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 228