Book Title: Sanatkumar Charitra Author(s): Vardhmansuri, Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ सनत्कुमार । अर्थः-हा! हा! मने मारी नाख्यो! मारी नाख्यो ! मने बचाववाने कोइ पण दोडी आवतो नथी, तो पछी कोना बळथी आ ] छ। सान्वय त्रणे जगत् आकाशमां अधर रह्या छ ? ॥ १६॥ चरित्रं भाषान्तर विश्वे न सन्ति किं वीराः किं वा सन्तोऽपि निःकृपाः । किं वा बाधिर्यभाजस्ते क्रन्दार्तं यन्न पातिमाम् अन्वयः-किं विश्वे वीराःन संति ? वा संतः अपि किं नि:कृपाः? वा किं ते बाधिर्यभाजः? यत् कंदात मां न पाति ।।१७। ॥६ ॥ अर्थः-शुं आ जगतमाथी शुरवीरो नाबूद यया ? अथवा हयात छतां पण शुं निर्दय थया ? के शुं तेओ बेहेरा थइ गया छे ? के आटली वूमो मारी मरतां छतां पण मने (कोइ) बचावतुं नथी ! ॥१७॥ निशि निद्रान्ति चेन्मास्तदमत्येवभूत्किमु । यत्तेऽपि शक्तिमन्तोऽपि न कृपां मयि कुर्वते ॥ १८॥ अन्वयः-चेत् माः निशि निद्रांति, तत् अमर्येषु किमु अभूत् ? यत् शक्तिमंतः अपि ते मयि कृपां न कुर्वते ! ॥ १८ ॥ अर्थः-कदाच मनुष्यो (तो) रात्रि होवाथी उघता होशे, तोपण देवोने शुं थइ गयुं ? के छती शक्तिए पण तेओ मारापर दया करता नथी ! ॥ १८ ॥ न मानवो न गन्धर्वो न गीर्वाणो न दानवः । कोऽप्यस्ति साहसी यो मां त्रायते हा हतोऽस्मि हा १९ अन्वयः-साहसी कः अपि मानव न, गंधर्वः न, गीर्वाण न, दानवः न अस्ति, यः मां त्रायते, द्वा. हा! हतः अस्मि! BI अर्थः-हिम्मतवान् एवो नथी कोइपण मागस, नथी गंधर्व, नथी देव, के नथी दानव, के जे मने बचावे, हाय ! हाय! Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 228