Book Title: Sanatkumar Charitra Author(s): Vardhmansuri, Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ सनत्कुमार दा अन्वयः-उपदेश अवधि क्लेशात् गुरुतः गृहणतः तस्य हृदि अखिला: खिला कलाः अपि स्खलितं न चक्रुः ॥ ६॥ सान्वय चरित्रं अर्थः-फक्त उपदेशजेटलोज श्रम लेता एवा गुरुपासेथी शीखता एवा ते कुमारना हृदयमा सघळो अजाणी कळाओ पण अच भाषान्तर काती नहोती. (अर्थात् सघळी अजाणी कळाओ पण मुश्केली विनाज फक्त उपदेशथीज ते शीखीजतो हतो. ॥ ६ ॥ रूपं निशम्य निःसीम तस्य सीमन्तिनीजनैः । तदङसङि खुरलीरजो बहुमतं खतः ॥ ७॥ अन्वयः-तस्य निःसीम रूपं निशम्य सीमंतिनीजनैः स्वतः तदंग संगि खुरली रजः बहुमत. ॥ ७॥ अर्थः-तेनुं अपार रूप सांभळीने स्त्रीओ स्वाभाविकपणेज ते कुमारना शरीरनो संग करनारी कसरतना अखाडानी रजने पण धन्य मानवा लागी. ॥७॥ उरसि प्रेयसां कामचित्राभ्यासापदेशतः । अलिख्यत विदग्धाभिः स रहो विरहोदये ॥८॥ ____अन्वयः-प्रेयसां विरह उदये विदग्धाभिः कामचित्र अभ्यास अपदेशतः उरसि रहः सः अलिख्यत. ।। ८ ।। अर्थः-(पोताना) प्रियतमोनो विरह थतां चतुर स्त्रीओ कामदेवना चित्रनो अभ्यास करवाना मिषथी हृदयमा गुप्तपणे ते कुभारनु चित्र दोरती हती. ॥ ८॥ तस्मिन्शरणसंप्राप्तप्राणभृद्वजपारे । दोर्दण्डमण्डलच्छायामीयुश्चापचराः शराः ॥९॥ अन्वयः-शरण संप्राप्त प्राणभृत् वज्रपंजरे तस्मिन् चापचराः शराः दोर्दड मंडल छायां ईयुः ॥९॥ x] अर्थ:-शरणे आवेला प्राणीओनं (रक्षण करवामां) बज्रपंजरसरखो ते कमार होवाथी धनषपरथी दोडता बाणो भजामंडलनी छा-|| 35555 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 228