Book Title: Samdarshi Acharya Haribhadra
Author(s): Sukhlal Sanghvi
Publisher: Mumbai University
View full book text
________________
૧૪
સમદર્શી આચાય હરિભદ્ર
२८. शक्तिरूपं तदन्ये तु सूरयः सम्प्रचक्षते । अन्ये तु वासनारूपं विचित्रफलदं मतम् ॥ ९६ ॥
—શાસ્ત્રવાર્તાસમુચ્ચય
३०. ततश्वेश्वर कर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाssहुः शुद्धबुद्धयः ॥ २०३ ॥
ईश्वरः परमात्मैव तदुक्तत्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः ॥ २०४ ॥
तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ २०५ ॥ कर्ताऽयमिति तद्वाक्ये यतः केषांचिदादरः । अतस्तदानुगुण्येन तस्य कतृत्व देशना ॥ २०६ ॥ परमैश्वययुक्तत्वान्मत आत्मैव चेश्वरः ।
स च कर्तेति निर्दोषः कतृवादो व्यवस्थितः ॥ २०७॥ ---શાસ્ત્રવાર્તાસમુચ્ચય
३१. प्रकृति चापि सन्न्यायात्कम प्रकृतिमेव हि ।
- शास्त्रवार्तासमुग्यय, ४ २३२.
३२. एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि ।
कपिलो व दिव्यो हि स महामुनिः ॥ २३७ ॥ —શાસ્ત્રવાર્તાસમુચ્ચય
33. न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः । सुवैद्यवद्विना कार्य द्रव्यासत्यं न भाषते ॥ ४६६ ॥
३४. अन्ये त्रभिदधत्येवमेतदास्यानिवृत्तये ।
— શાસ્ત્રવાર્તાસમુચ્ચય
क्षणिकं सवमेवेति बुद्धेनोक्तं न तत्त्वतः ।। ४६४ ॥
—શાસ્રવાર્તાસમુચ્ચય

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182