Book Title: Samdarshi Acharya Haribhadra
Author(s): Sukhlal Sanghvi
Publisher: Mumbai University

Previous | Next

Page 150
________________ પાંચમા વ્યાખ્યાનની પાદટીપે ૧૩૯ योजनाद् योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृती लेशतो ध्रुवः ॥ -योगमि६, २००-१. ४३. भुसा, योगमिन्दु : अत्राप्येतद्विचित्रायाः प्रकृतेयुज्यते परम् । इत्थमावर्तभेदेन यदि सम्यग्निरूप्यते ॥ १०६ ॥ ... एतन्निवृत्ताधिकारत्वम् । विचित्रायास्तत्सामग्रीवशेन नानारूपायाः । प्रकृतेः कर्मरूपायाः ।... प्रकृतेर्भेदयोगेन नासमो नाम आत्मनः । • हेत्वमेदादिदं चारु न्यायमुद्रानुसारतः ॥ १९५ ॥ प्रकृतेः परपरिकल्पितायाः सत्त्वरजस्तमोरूपायाः स्वप्रक्रियायाश्च ज्ञानावरणादिलक्षणायाः ।...... अविद्याक्लेशकर्मादि यतश्च भवकारणम् ।। ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् ॥ ३०५ ॥ તેમજ જુઓ, શાસ્ત્રવાર્તાસમુચ્ચય : अत्रापि पुरुषस्यान्ये मुक्ति मिच्छन्ति वादिनः । प्रकृतिं चापि सन्यायात् कम्मप्रकृतिमेव हि ॥ २३२ ॥ ४४. अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते । अन्य लक्षणं यस्मात् सर्वमस्योपपद्यते ॥ कायपातिन एवेह बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्रापि युक्तिमत् ॥ परार्थरसिको धीमान् मार्गगामी महाशयः । गुणरागी तथेत्यादि सवें तुल्यं द्वयोरपि ॥ यत्सम्यग्दशनं बोधिस्तत्प्रधानो महोदयः । सत्त्वोऽस्तु बोधिसत्त्वस्तद्धन्तैषोऽन्वर्थतोऽपि हि ॥

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182