Book Title: Samdarshi Acharya Haribhadra
Author(s): Sukhlal Sanghvi
Publisher: Mumbai University
View full book text
________________
१४१
પાંચમા વ્યાખ્યાનની પાદટીપે ५१. धर्मार्थ लोकपक्तिः स्यात्कल्याणांगं महामतेः । तदर्थ तु पुनधर्मः पापायाल्पधियामलम् ॥
-योगमिटु, ४० ५२. एवं च तत्त्वससिद्धर्योग एव निबन्धनम् ।
अतो यनिश्चितैवेयं नान्यतस्त्वीदृशी क्वचित् ॥ अतोऽत्रैव महान्यत्नस्तत्तत्तत्त्वप्रसिद्धये । प्रेक्षावता सदा कार्यों वादग्रन्थास्वकारणम् ॥ उक्तं च योगमार्ग स्तपोनिर्धतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ।।
-योगमिन्दु, १४-७ ५३. योगमिन्दु' को १०८था. ५४. “ योगामिन्दु' यो ११०. ५५. अविशेषेण सर्वेषामधिमुक्तिवशेन वा ।
गृहिणां माननीया यत् सर्वे देवा महात्मनाम् ।। सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ .
-योगाभन्दु, ११७-८ ५१. चारिसंजीधनीचारन्याय एष सतां मतः । नान्यथाऽत्रेष्टसिद्धिः स्याद्विशेषेणादिकर्मणाम् ॥
-योगमिन्दु, ११८ ५७. पात्रे दीनादिवर्गे च दानं विधिवदिष्यते ।। पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यत् ॥
-योगमिन्दु, १२१

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182