Book Title: Samdarshi Acharya Haribhadra
Author(s): Sukhlal Sanghvi
Publisher: Mumbai University
View full book text
________________
138
સમદર્શ આચાર્ય હરિભદ્ર પાંચમા વ્યાખ્યાનની પાદટીપ १. पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ ३८ ॥
-दो तत्त्वनि આની સાથે સરખાવો–
अपि पौरुषमादेयं शास्त्रं चेयुक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥ २ ॥ युक्तियुक्तमुपादेयं वचनं बालकादपि । अन्यत्तुणमिव त्याज्यमप्युक्तं पद्मजन्मना ॥ ३ ॥
– ગવાસિષ્ઠ પ્રકરણ ૨, અધ્યાય ૧૮ २. कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः ।
विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥ शास्त्रयोगस्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा ॥ शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युदेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥
-योगदृष्टिसभुश्यय, 3-५ 3. मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ॥
योगहटिसभुयय, १३ ४. अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः । मोक्षेण योजनाद् योग एष श्रेष्ठो यथोत्तरम् ॥
योगमिन्दु, ३१ ५. सतां मुनीनां भगवत्पतंजलिभदन्तभास्करबन्धुभगवद्दत्तादीनां योगिनामित्यर्थः ।
—योगदृष्टिसभुश्ययटी1, १६

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182