Book Title: Samdarshi Acharya Haribhadra
Author(s): Sukhlal Sanghvi
Publisher: Mumbai University

View full book text
Previous | Next

Page 147
________________ ૧૩૬ સમદર્શ આચાર્ય હરિભદ્ર ११. अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसा । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥ –ોગદષ્ટિસમુચ્ચય લે. ૧૬ની ટીકામાં ઉદ્ધત ક १७. सी, ५९ ५. १८. योगटिसभुश्यय', ८-११ तथा योगवासि४सार' (गुती ) . ३१७, ३२१. १८. योगटिसभुय५' १७३. २०. योगष्टिसभुय५' १७४. २१. त' १८.२. २२. —ाता' १८.६-८. २३. योगटिसभुय५' १०२-१५०. २४. तदभिप्रायमज्ञात्वा न ततोऽग्दृिशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।। निशानाथप्रतिक्षेपो यथाऽन्धानामसंगतः । तभेदपरिकल्पश्च तथैवाग्दृिशामयम् ॥ -योगदृष्टिसभुयय, १३७-८. २५. संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥ सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माययोगतः ।। ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥ -योगटिसभुव्यय, १२७-३०

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182