Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 126
________________ 119 lol. XXIII, 2000 ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥ ति । यथा : प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥ (न्यायावतारः, सिद्धसेनदिवाकरप्रणीतः - १) हरिभद्रसूरिणाऽपि षड्दर्शनसमुच्चये प्रत्यक्षपरोक्षाभ्यां प्रमाणस्य द्विधा विभागः कृतः ॥ यथा : "प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ (ष.द.स. : ४.५५) ३) माधवाचार्येण सर्वदर्शनसमहेऽप्युक्तं यत् - स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमुपमापि च । (माधवः सर्वदर्शनसंग्रहः, पृ. १५३) एवं जैनदर्शने प्रमाणद्वयस्य सिद्धान्तसार्वभौमतां गतः । उपर्युक्तो द्विसंख्यात्मको जैनप्रमाणसिद्धान्तस्तु जेनभद्रसूरिणा कृतं संशोधनं सम्प्राप्यऽन्ततोगत्त्वाऽधोलिखितप्रकारेण सम्पूर्णतां गतः । समाविष्टयोः परोक्षज्ञाने द्वयोर्मतिश्रुतज्ञानयोर्मध्ये वर्तमानस्यैकस्य मतिज्ञानस्य सांव्यवहारिक-प्रत्यक्षत्वेनाऽपि व्यवस्था कृता विभाति जैनदर्शने । द्वितीयस्य श्रुतज्ञानस्य शाब्दज्ञानत्वेनार्थात् शब्दप्रमाणत्वेन संकीर्तना कृता परोक्षज्ञानत्वेन, विभात्यर्हद्दर्शने । पारमार्थिके प्रत्यक्षेऽवधिमनःपर्यायकेवलज्ञानादित्रितयं समाविष्टं भवति । पुनश्च परोक्षज्ञानस्य पञ्चधा कृतं विभाजनं जैनतैर्थिकानां मनीषायां संप्रकाशते । तद्यथा, स्मृतिप्रत्यभिज्ञानतर्वानुमानागमज्ञानपञ्चकैः पञ्चप्रकारकं परोक्षज्ञानं सम्भवति । तत्र प्रत्यभिज्ञाऽभिधे परोक्षज्ञानप्रकारके वैदिकदर्शनान्तर्गतस्योपमानप्रमाणस्यान्तर्भावं विदधाति, समामनुते च जैनदार्शनिकी प्रमाणनिरूपणपरम्परेति दिक् । जैनप्रमाणमीमांसापरम्परायामकलकाभिधाचार्यवरेण्येन परोक्षज्ञाने स्मृत्यादिपूर्वोक्तपञ्चज्ञानात्मकपरोक्षप्रमाणस्य सिद्धान्तः प्रतिपादितः । भगवतोमास्वातिसूरिणा मतिज्ञानस्य पर्यायत्वेन यानि पदान्युदीरितानि तानि न केवलानि पर्यायादीनि किन्तु 'प्रत्यर्थं शब्दा भिद्यन्त' इति न्यायेन भिन्नानि पदार्थानीति याथातथ्येनोपपाद्य परोक्षज्ञानं स्मृत्यादिपञ्चभेदैः पञ्चधा व्याकृत्य स्मृत्यादिपञ्चप्रमाणत्वेन समाम्नायते। उपर्युक्तं, सूरिणाऽकलङ्कपादाचार्यप्रोक्तं मतिसंज्ञकज्ञानपञ्चकात्मकं प्रमाणपञ्चकं सर्वथा स्वीकृत्यैव तस्याऽन्यतमभेदभूते प्रत्यभिज्ञासंज्ञके परोक्षज्ञानात्मके परोक्षे प्रमाणे 'उपमान' - प्रमाणस्य समावेशोऽन्तर्भावो

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157