Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 6
________________ Shri Maha ein Aradhana Kendra आचाररत्नं ॥ ४ ॥ www.kobatirth.org Acharya Shri Kailashsagarpu yanmandir दानेपादुकादंतधावने । पलाशाश्वत्थकौवज्यौंसर्वकुत्सितकर्मसु ॥ ॥ विष्णुः – संकल्प्यचयथाकुर्यात्स्नानदानत्रतादिकम् । अन्यथापुण्य कर्माणिनिष्फलानिभवंतिवै । यथा यथावदित्यर्थः । पुण्येत्युक्तेः शौच भोजनादौदृष्टार्थे नसंकल्पः । काल हेमाद्रावादित्यपुराणे कलिवर्ज्य प्रकरणे - प्रतिमाभ्यर्चनार्थायसंकल्पश्च धर्मकः । वर्ज्यइत्यर्थः । हारीतः — स्मरेत्सर्वत्रकर्मादौ चांद्रसंवत्सरंसदा । गर्गः - तिथिनक्षत्र वारादिसाधनंपुण्यपापयोः । प्रयोगदीपिकायाम् — मासपक्षतिथीनांचनिमित्तानांचसर्वशः । उल्लेखनमकुर्वाणोनतस्यफलमाप्नुयात् । निमित्तपदं मासादिपद विशेषणमितिमैथिलाः । तन्न । संक्रमादिनिमित्तानुल्लेखनापत्तेः । गोपालसिद्धांतस्तु – निमित्त पदमासादिविशे षणमनिमित्तमासाद्यनुल्लेखार्थं । चकाराद्वहणादिग्रहः । यद्वा चः उक्तसमुच्चये । निमित्तपदेननिमित्तत्वावच्छिन्नग्रहइत्याहुः । तदपिन । चद्वयेनवि | शेषणत्वाप्रतीतेः । सर्वशइत्यनेनैवनिमित्तत्वावच्छिन्नग्रहाच्च । एवंच पृथब्यासादिग्रहोऽनिमित्ताद्यर्थोवामासादिशब्दोल्लेखपरोवा । व्यतीपाताद्य | नेकनिमित्तपातेकस्यचिदनुल्लेखेतन्निमित्तंस्नानादिपुनः कार्यमिति हेमाद्रिः । उक्तंच — उद्देशेनहितादर्थ्यविविच्यइति तिथेरौदयिक्याउल्लेखः । यांतिथिंसमनुप्राप्य उदयंयातिभास्करः । सातिथिः सकलाज्ञेयादानाध्ययनकर्मस्वितिवचनात् । व्रतोपवासस्नानादौघटिकै कापियाभवेत् । उदयेसा तिथिर्ब्राह्याविपरीतातुपैतृकइत्यपरार्के भविष्याच्चेतिकेचित् । अन्येतु — कर्मणोयस्ययः कालस्तत्कालव्यापिनीतिथिः । तयाकर्माणिकुर्वी तहासवृद्धीनकारणमितिवाक्यान्नित्यस्नानकालेवर्तमानतिथे रुलेखः । पूर्ववाक्यंतुद्वितीयादियुक्तप्रतिपद्वतादौद्वितीयादावपिप्रतिपदाघुलेखपरं दिनद्वये कर्म कालव्याप्यभावेउदयस्थतिथेः संपूर्णतापरंवेत्याहुः ॥ ॥ नित्यकर्मणामुपात्तदुरितक्षयार्थत्वमितिकेचित् । भट्टसोमेश्वरस्तु सर्वोपात्तक्षयेऽन्यानर्थक्यात्कस्यचित्क्षयेविनिगमकाभावात्तेषांप्रत्यवायपरिहारार्थत्वमाह । प्रयोगपारिजातस्तु — ब्रह्मण्याधायकर्माणिनिः | संगः कामवर्जितः। प्रसन्नेनैवमनसाकुर्वाणोयातितत्पदमिति चंद्रिकायांकौर्माद्रह्मार्पणबुद्ध्यानित्यकर्माणिकार्याणीत्याह । ब्रह्मण्याधानंब्रह्मार्पण वा For Private And Personal परिभाषा - ॥ ४ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 241