Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बाचाररत्नं परिभाषा. तुस्नानकालेशिखाबंधोक्तिःसादैवान्मुक्तशिखस्यशिखाबंधार्थनतुसतीमपिशिखांमुक्त्वापुनर्बधनीयेत्येतदर्थमित्याचारादर्शः। शुद्रस्यत्वनिय || ता:केशवेषाइतिवसिष्ठोक्तेःशिखाविकल्पः । सचसदसच्छूद्रविषयत्वेनव्यवस्थितइतिशिखाबंधेपिविकल्पइतिशुद्राचारशिरोमणिः । कौमुद्यांतुकर्मकालेशूद्रस्यनशिखाबंधनियमइत्युक्तम् । सर्वेषांशिरसिक्वचिकेशसत्वेतत्रैवशिखाबंधः । सशिखवपनेनखल्वाटत्वादिनावासर्वथा कशाभोवकौशीशिखाब्रह्मग्रंथियुतादक्षिणकर्णेस्थाप्येतिदिवोदासः । तथाचाचारचंद्रोदयेकाठकगृह्य-अथचेत्रमादानशिखास्यात्त दाकौशींशिखांब्रह्मग्रंथियुतांदक्षिणकर्णेनिदध्यादिति । शिखाभिन्नकेशानामपिकर्मकालेबंधः । मुक्तकेशैर्नकर्तव्यंप्रेतस्त्रानंविनाक्कचित् । स्वानं दानंजपहोममुक्तकेशोनकारयेदितिवृद्धवसिष्ठोक्तेः । नचपूर्वार्धेप्रेतस्नानान्यस्त्रानएवमुक्तकेशनिषेधः । उत्तरार्धेस्नानपदवैयर्थ्यापत्तेः । स्नाने तदनुवादेदानादौतद्विधौवैरूप्यापत्तेः उत्तरार्धेएवसर्वत्रतन्निषेधेवाक्यभेदापत्तेःपूर्वाधवैयापत्तेश्च । नचप्रेतस्नानपर्युदासार्थपूर्वार्धे । आद्यपाद वैयर्थ्यापत्तेः । तेनोत्तरार्धेकवाक्यतया प्रेतस्नानान्यकर्ममात्रेमुक्तकेशनिषेधः । नचोत्तरार्धवैयर्थ्यम् । सर्वकर्मप्राप्त्यर्थत्वात् । नचकेशपदंशिखा सा परम् । लक्षणायांमानाभावात् । मुक्तकेशइत्यत्रापितथापत्तेश्च ॥ ॥ उत्तरीयमप्यधिकारिविशेषणम् । सोत्तरीयस्ततःकुर्यात्सर्वकर्माणि भावितइतिब्रह्मांडात् । यत्तु कर्तव्यमुत्तरवासःपंचखेतेषुकर्मसु । स्वाध्यायोत्सर्गदानेषुभोजनाचमनेतथेतिबौधायनोक्तौपंचग्रहणान क्यप्रसंगानसर्वत्रवस्त्रद्वयनियमइति । तन्न । सर्वत्वस्यानुपसंहार्यत्वात् । अतःसर्वत्रवस्त्रद्वयनियमइतिमाधवः ॥ ॥ आचमनमप्यधि कारिविशेषणम् । देवार्चनादिकार्याणितथागुर्व भिवादनम् । कुतिसम्यगाचम्यप्रयतोपिसदाद्विजइतिमार्कडेयात् । यःक्रियाकुरुतेमोहाद नाचम्येहनास्तिकः। भवंतिहिवृथातस्यक्रिया:सर्वानसंशयइतिवर्धमानपरिभाषायांवायुपुराणाच ॥ ॥प्राणायामोपि-प्राणानाय म्यकुर्वीतसर्वकर्माणिसंयतइतिवृद्धमनूक्तेः । प्रयोगपारिजातेसंग्रह-देवार्चनेजपेहोमेसंध्ययोःश्राद्धकर्मणि । यागेदानेव्रतेस्नानेष INI For Private And Personal

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 241