Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahadin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तन्मात्रकरणं किंतुविष्णुस्मरणादिकंप्रायश्चित्तमितिवर्धमानः । कल्पतरुरपिप्रधानांगस्यैवाकरणेप्रायश्चित्तंनत्वंगागाकरणइत्याह । अंगि रा:-मार्जनंतपणंश्राद्धनकुर्याद्वारिधारया। हारीतः-मार्जनार्चनबलिकर्मभोजनानिदेवतीर्थेनकुर्यादिति। अपरार्केपैठीनसिः-आ चमनहोमतर्पणानिप्राजापत्येनकुर्यादिति । आपस्तंबः-देवागारेतथाश्राद्धेगवांगोष्ठेतथाध्वरे । संध्ययोश्चद्वयोःसाधुसंगमेगुरुसंनिधौ । अन्य गारविवाहेषुस्वाध्यायेभोजनेतथा । उद्धरेदक्षिणंबाहुंब्राह्मणानांक्रियापथे । उद्धरेत् सव्येसे उत्तरीयंकृत्वादक्षिणबाहुमुत्तरीयादहिःकुर्यादित्यर्थः इतिव्रतहेमाद्रिः। बौधायनः-नाभेरधश्चसंस्पर्शकर्मयुक्तोविवर्जयेदिति । वृद्धपराशरः-प्रच्छन्नानिचदानानिज्ञानंचनिरहंकृतम् । जप्यानिचसुगुप्तानितेषांफलमनंतकम् । योगियाज्ञवल्क्यः -स्त्रीशूद्रपतितांश्चैवरासभंचरजस्खलाम् । जपकालेनभाषेतव्रतहोमादिकेषुच । अस्यापवादमाहसएव–एतेष्वेवावसक्तेतुयद्यागच्छेद्विजोत्तमः । अभिवाद्यततोवियोगक्षेमंचकीर्तयेत् । कालहेमाद्रौस्कांदे-अभ्यंगे जलधिनानेदंतधावनमैथुने । जातेचनिधनेचैवतत्कालव्यापिनीतिथिः । भारते-प्रसाधनंचकेशानदंतधावनमंजनम् । पूर्वाह्नएवकर्तव्यं देवतानांचपूजनम् । तत्रैव-नक्तंनकुर्यापित्र्याणिभुक्त्वाचैवप्रसाधनम् । पित्र्यंतर्पणश्राद्धादि । संध्योपासनहानौतुदिवास्नानविलुप्यच । होमंचनैत्यकंशुद्धयेत्सावित्र्यष्टसहस्रकृत् । द्वादशशतंदक्षिणेतिचेदष्टाधिकंसहस्रम् । यत्तुजमदग्निः-एकाहंसमतिक्रम्यप्रमादादकृतंयदि । अहोरात्रोषितःस्त्रात्वागायत्र्याश्चायुतंजपेत् । द्विरात्रेद्विगुणंप्रोक्तंत्रिरात्रेत्रिगुणंतथा । त्रिरात्रात्परतश्चैवशूद्रएवनसंशयः । इति तदेकदिनसाध्या ह्निकलोपेज्ञेयम् । तथा-नित्ययज्ञात्ययेचैववैश्वदेवयस्यच । भोजनपतितान्नस्यचरुवैश्वानरोभवेत् । उज्ज्वलायाम्-दिवोदितानांनि त्यानांकर्मणांसमतिक्रमे । स्नातकवतलोपेचप्रायश्चित्तमभोजनम् । (गृहिणांकर्तव्यानि) मार्कडेयः-उदुंबरेवसेन्नित्यंभवानीसर्व
IN
१ उदुंबरोत्रभाषायां उंबराइतिप्रसिद्धः ।
आ०र०२
For Private And Personal

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 241