Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आचाररत्नं eerce e देवता । ततःसाप्रत्यहंपूज्यागंधपुष्पाक्षतादिभिः । अशून्यादेहलीकार्याप्रातःकालेविशेषतः । यस्यशून्याभवेत्सातुशून्यतस्यकुलंभवेत् । पाद |||| परिभाषा. स्यस्पर्शनंतत्रद्यसंपूज्यचलंघनम् । कुर्वन्नरकमानोतितस्मात्तत्परिवर्जयेत् । प्रातःकालेस्त्रियाकार्यगोमयेनानुलेपनम् । निशाया:प्रथमेयामेधान्य | ४ा संस्करणादिकम् । कुरुतेयातुमोहेनवन्ध्याजन्मनिजन्मनि । अकृतस्वस्तिकांयातुक्रमेलिप्तांचमेदिनीम् । तस्यास्त्रीणिविनश्यतिवित्तमायुर्यश स्तथा । मार्जनींचुल्लिकाष्ठीवंदृषदंचोपलंतथा । नाक्रमेदंधिणाजातुपुत्रदारधनक्षयात् । उलूखलंचमुसलंतथाचैवघरट्टकम् । पादक्रमणात्पा ||६|| पीयान्नाप्नुयादुत्तमांगतिम् ॥ ॥ मदनरत्नेवसिष्ठः-नाग्निब्राह्मणांतरेव्यवेयान्नान्यो ब्राह्मणयोर्नगुरुशिष्ययोः अनुज्ञयाव्यवेयादिति । अंगिराः-दंपत्योर्विप्रयोरग्न्योर्विप्राम्योर्गोद्विजातिषु । अंतरंयदिगच्छेत्तुविप्रश्चांद्रायणंचरेत् । एतत्कामतोऽत्यंताभ्यासे । सकृत्त्वेत्वेकदि नाभोजनमितिशूलपाणिः । आपस्तंबः-अश्यगारेगवांगोष्ठेब्राह्मणानांचसंनिधौ । आहारेजपकालेचपादुकेपरिवर्जयेत् । आरुह्यपादुके ||२|| यस्तुगृहात्परगृहंब्रजेत् । छेत्तव्यौचरणौतस्यनान्योदंडोविधीयते । प्रयोगपारिजातेभृगुः-नैकवासानचद्वीपेनांतरालेकदाचन । श्रुति स्मृत्युदितंकर्मनकुर्यादशुचिःक्वचित् । दीपेविशेषस्तेनैवोक्तः-वृषभैकशतंयत्रगवांतिष्ठत्यसंयतम् । नतद्धर्महतंद्वीपमितिब्रह्मविदोविदुः । चंद्रिकायांदेवलः येषुदेशेषुयत्तोयंयाचयत्रैवमृत्तिका । येषुदेशेषुयच्छौचंधर्माचारश्चयादृशः । तत्रतन्नावमन्येतधर्मस्तत्रैवतादृशः॥ इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतदिनकरभट्टात्मजलक्ष्मणभट्टकृताचाररत्नेपरिभाषा ॥ अथाह्निके । [ब्राह्ममुहूर्तलक्षणं ] चंद्रोदयेब्राह्मे-ब्राह्ममुहूर्तेउत्थायचिंतयेदात्मनोहितम् । तल्लक्षणंतत्रैवस्कांदे-रजनी ॥७॥ प्रांत्ययामाचब्राह्मःसमयउच्यते । विष्णुपुराणे-रात्रे पश्चिमयामस्यमुहूर्तोयस्तृतीयकः । सब्राह्मइतिविज्ञेयोविहितःसप्रबोधने । १ठीवं टीवनंथूत्कृतं । २ व्यपेयादितिपाठः । 3200200402992e feereeeeeeeee For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 241