Book Title: Sacchaye Prakirnak Dashake Author(s): Agamoday Samiti, Publisher: Agamoday Samiti View full book textPage 3
________________ पञ्चाचाराः। उपो घातः गा. ११ १ चउसर- विहिणा जं निंदणाइ पडिकमणं । तेण पडिक्कमणेणं तेसिपि अ कीरए सोही॥५॥ चरणाईयारा(इयाइया]णं| णपइन्नयं. जहक्कम्मं वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं सोही तह काउसग्गेणं ॥ ६ ॥ गुणधारणरूवेणं पञ्चक्खा- गेण तवइआरस्स । विरिआयारस्स पुणो सव्वेहिवि कीरए सोही ॥७॥ गय १ वसह २ सीह ३ अभिसेअ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं९। पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सि- हिं १४ च ॥८॥ अमरिंदनरिंदमुणिंदवंदिरं वंदिर महावीरं । कुसलाणुयंधि बंधुरमज्झयणं कित्तइस्सामि ॥९॥ दूचउसरणगमण १ दुक्कडगरिहा २ सुकडाणुमोअणा ३ चेव। एस गणो अणवरयं कायब्वो कुसलहेउत्ति ॥१०॥ अरिहंत सिद्ध साहू केवलिकहिओ सुहावहो धम्मो । एए चउरो चउगइहरणा सरणं लहइ धन्नो ॥ ११॥ अह रेव तेषां तु ॥ ४ ॥ स्खलितस्य च तेपां पुनर्विधिना यत् निन्दनादि प्रतिक्रमणम् । तेन प्रतिक्रमणेन तेषामपि च क्रियते शुद्धिः ॥५॥ चरणातिचाराणां यथाक्रमं व्रणचिकित्सारूपेण । प्रतिक्रमणाशुद्धानां शुद्धिस्तथा कायोत्सर्गेण ॥ ६॥ गुणधारणरूपेण प्रत्याख्यानेन तपोऽतिचारस्य (शुद्धिः) । वीर्याचारस्य पुनः सर्वैरपि क्रियते शुद्धिः ॥ ७ ॥ गजं वृषभं सिंहं अभिषेकं (श्रियः) दाम शशिनं दिनकर ध्वज कुम्भम्। पसरः सागरं विमानभवनं रजोच्चयं शिखिनं च ॥८॥अमरेन्द्रनरेन्द्रमुनीन्द्रवन्दितं वन्दित्वा महावीरम् । कुशलानुवन्धि बन्धुरमध्ययनं कीर्त्तयिष्यामि ॥९॥ चतुःशरणगमनं दुष्कृतगर्दा सुकृतानुमोदना चैव । एष गणोऽनवरतं कर्त्तव्यः कुशलहेतुरिति ।।१०।। अर्हन्तः १ परणाईयाइयाण (प्र०) चरणातिगादीनाम् । २ आवश्यकषदेन पञ्चाचारशुद्धिः।। एतान् पश्यन्ति जिनमातरः । ROADSAUCRACCRIM ॥१॥ ACAM Jan Education n www.jainelibrary.org For Personal Private Use Only ationPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 286