Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ॥ ४२ ॥ पत्तेण अपत्तेण य पत्ताणि ६ अजेण नरसुरसुहाइं । मुक्खसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥४३॥ निद्दलिअकलुसकम्मो कयसुहजम्मो खलीकयअहम्मो । पमुहपरिणामरम्मो सरणं मे होउ जिणधमो ॥४४॥ कालत्तएविन मयं जम्मणजरमरणवाहिसयसमयं । अमयं व बहुमयं जिणमयं च सरणं पवन्नोऽहं ॥४५॥ पसमिअकामपमोहं दिहादिटेसु नकलिअविरोहं । सिवसुहफलयममोहं धम्म सरणं पवन्नोऽहं ॥ ४६॥ नरयगइगमणरोहं गुणसंदोहं पवाइनिक्खोहं । निहणिअवम्महजोहं धम्मं सरणं पवन्नोऽहं ॥ ४७ ॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्छ । निहि मिव दोगच्चहरं धम्मं जिणदेसि वंदे ॥४८॥ चउसरणगमणसंचिअसुचरिअरोमंचअंचि| यसरीरो । कयदुक्कडगरिहा असुहकम्मकखयकंखिरो भणइ ॥४९॥ इहभविअमन्नभविअं मिच्छत्तपवत्तणं धर्मं शरणं प्रपन्नोऽहम् ।। ४२ ॥ पात्रेण अपात्रेण च प्राप्तानि येन नरसुरसुखानि । मोक्षसुखं पुनः पात्रेणैव केवलो धर्मः स मे शरणम् ॥ ४३ ।। निर्दलितकलुषकर्मा कृतशुभजन्मा खलीकृताधर्मः। प्रमुखपरिणामरम्यः शरणं मे भवतु जिनधर्मः ॥४४॥ कालत्रयेऽपि न मृतं जन्मजरामरणव्याधिशतशमकम् । अमृत मिव बहुमतं जिनमतं च शरणं प्रपन्नोऽहम् ॥ ४५ ॥ प्रशमितकामप्रमोहं दृष्टादृष्टयोनकलितविरोधम् । शिवसुखफलममोघं धर्म शरणं प्रपन्नोऽहम् ।। ४६ ।। नरकगतिगमनरोधकं गुणसन्दोहं प्रवादिनिःक्षोभम् । निहतमन्मथयोधं धर्म शरणं प्रपन्नोऽहम् ॥४७॥ भास्वरसुवर्णसुन्दररचना(रत्ना )लङ्कारगौरवमहाघम् । निधिमिव दौर्गत्यहरं धर्म जिनदेशितं बन्दे ।। ४८ ॥ चतुःशरणगमनसञ्चितसुचरितरोमाञ्चाञ्चितशरीरः । कृतदुष्कृतगहोंऽशुभकर्मक्षयकाङ्क्षी भणति ॥ ४९॥ ऐहभवि Jan Education email For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 286