Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 6
________________ विपपरमाणंदा गुणनीसंदा विभिन्न(विईण्ण]भवकंदा। लहुईकयरविचंदा सिद्धा सरणं खविअदंदा ॥२८॥ |उवलद्धपरमवंभा दुल्लहलंभा विमुक्कसंरंमा । भुवणघरधरणखंभा सिद्धा सरणं निरारंभा ॥ २९॥ सिद्धसरणेण नवबंभहे उसाहुगुणजणिअबहुमाणो (अणुराओ] । मेइणिमिलंतसुपसत्यमत्थओ तत्थिमं भणइ ॥ ३०॥ जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोही विउलमई सुअहरा जिणमयंमि । आयरिअ उवज्झाया ते सच्चे साहुणो सरणं ॥ ३२ ॥ चउदसदसनवपुब्बी दुवालसिकारसंगिणो जे अ । जिणकप्पाहालंदिअ परिहारविसुद्धिसाह अ॥ ३३ ॥ खीरासवमहुआसवसंभिन्नस्सोअकुहबुद्धी अ । चारणवेउविपयाणुसारिणो साहुणो सरणं ॥ ३४ ॥ उज्झियवइरनीकाः समप्रध्यानाग्निदग्धभववीजाः । योगीश्वरस्मरणीयाः (शरणीयाः ) सिद्धाः शरणं स्मरणीयाः ॥ २७ ।। प्रापितपरमानन्दा गुणनिस्स्यन्दा विभिन्न (विदीर्ण) भवकन्दाः। लघूकृतरविचन्द्राः सिद्धाः शरणं क्षपितद्वन्द्वाः ॥ २८ ॥ उपलब्धपरमब्रह्माणो दुर्लभलाभा | विमुक्तसंरम्भाः । भुवनगृहधरणस्तम्भाः सिद्धाः शरणं निरारम्भाः ॥ २९ ॥ सिद्धशरणेन नवब्रह्महेतुसाधुगुणजनितबहुमानः (०तानुरागः) । मेदिनीमिलत्सुप्रशस्तमस्तकस्तत्रेदं भणति ॥ ३० ॥ जीवलोकबन्धवः कुगतिसिन्धोः पारगा महाभागाः । ज्ञानादिकः। शिवसौख्यसाधकाः साधवः शरणम् ॥ ३१ ॥ केवलिनः परमावधयो विपुलमतयः श्रुतधरा जिनमते । आचार्या उपाध्यायास्ते सर्वे सा-13 धवः शरणम् ॥ ३२ ॥ चतुर्दशदशनवपूर्विणो द्वादशैकादशाङ्गिनो ये च । जिनकल्पिका यथालन्दिकाः परिहारविशुद्धिकसाधवश्व ॥३३॥ क्षीराश्रवमध्धाश्रवसंभिन्नश्रोतसः कोष्ठबुद्धिश्च । चारणवैक्रियपदानुसारिणः साधवः शरणम् ॥३४॥ उझितवैरविरोधा नित्यमद्रोहाः प्रशा www.janelibrary.org Jan Education remational For Personal Private Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 286