Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 9
________________ णपइन्नयं. दुक्कडनिंदा सुकृतानु. ५८ ॥४॥ जमहिगरणं । जिणपवयणपडिकुटुं दुटुंगरिहामि तं पावं ॥५०॥ मिच्छत्ततमंघेणं अरिहंताइसु अवन्नवयणं काजं । अन्नाणेण विरइयं इहि गरिहामि तं पावं ।। ५१॥सुअधम्मसंघसाहुसु पापं पडिणीअयाइ रह। अन्नेसु अ पावेसुं इहि गरिहामि० ॥५२॥ अन्नेसु अ जीवेसुं मित्तीकरुणाइगोयरेसु कयं । परिआवणाइ दुक्खं इम्हि गरिहामि तं पावं ॥५३॥ ज मणवयकाएहिं कयकारिअअणुमईहिं आयरियं । धम्मविरुद्धमसुद्ध सवं गरिहामि तं पावं ॥५४॥ अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणइ । सुकडाणुरायसमुइन्नपुनपुलयंकुरकरालो॥५५॥ अरिहत्तं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उज्झायत्तं उवज्झाए ॥५६॥ साहण साहुचरिअंच देसविरइंच सावयजणाणं । अणुमन्ने सच्चेसिं सम्मत्तं सम्मदिट्ठीणं ॥ ५७ ॥ अहवा सवं चिअ वीअरायवयणाणुसारि जं सुकयं । कालत्तएवि तिविहं अणुमोएमो तयं सर्व ।। कमन्यभविकं मिथ्यात्वप्रवर्त्तनं यदधिकरणम् । जिनप्रवचनप्रतिकुष्टं दुष्टं गहें तत्पापम् ॥५०॥ मिध्यात्वतमोऽन्धेन अदादिषु अवर्णवचनं | यत् । अज्ञानेन विरचितं इदानी गहें तत्पापम् ॥ ५१ ॥ श्रुतधर्मसङ्घसाधुपु पापं प्रत्यनीकतादि यद्रचितम् । अन्येषु च पापेषु (यत्कृत)। इदानी गर्दै तत्पापम् ॥५२॥ अन्येष्वपि जीवेषु मैत्रीकरुणा दिगोचरेषु कृतम् । परिवानादि दुःखं इदानीं गहें तत्पापम् ॥ ५३ ।। यत् मनोवचनकायैः कृतकारितानुमतिभिराचरितम् । धर्मविरुद्धमशुद्धं सर्व गहें तत्पापम् ।। ५४ ॥ अथ स दुष्कृतगर्हादलितोत्कटदुष्कृतः | स्फुटं भणति । मुकृतानुरागसमुदीर्णपुण्यपुलकाङ्करकरालः ॥ ५५ ॥ अर्हत्त्वमहत्सु यच्च सिद्धत्वं च सिद्धेषु आचार्ये आचारम् , उपाध्याये | उपाध्यायत्वं च ॥ साधूनां साधुचरितं, देशविरतिं च श्रावकजनानाम् । अनुमन्ये सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनाम् ॥५६॥५७॥ अथवा ॥४॥ www.janelibrary.org Jan Educa ion For moral Private Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 286