Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 17
________________ आलोचनादि २आतुरप्र- ६॥ ३८ ॥ १०१ ।। कंदप्पदेवकिब्धिसअभिओगा आसुरी य संमोहा। ता देवदुग्गईओ मरणंमि विराहिए हुंति त्याख्याने ॥ ३९॥ १०२॥ मिच्छ इंसणरत्ता सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीवा तसिं दुलहा भये चोही॥ ४० ॥ १०३ ॥ सम्मईसणरत्ता अनियाणा सुकलेसमोगाढा । इय जे मरंति जीवा तेसिं सुलहा भवे ॥८॥ योही॥४१॥ १०४ ॥ जे पुण गुरुपहिणीया बहुमोहा ससबला कुसीला य। असमाहिणा मरंति ते हंति अणंतसंसारी ॥ ४२ ॥ १०५ ॥ जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेणं । असपल असंकिलिहा ते इंति परित्तसंसारी ॥ ४३ ॥ १०६॥ बालमरणाणि बहुसो पहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न याणंति ॥ ४४ ॥ १०७॥ सत्यग्गहणं विसभक्खणं च जलणं च जलपवेसो य । कोऽबोधिः? केनैवोह्यते मरणम् ? । केनानन्तमपारं संसारं हिण्डति जीवः ? ॥ ३८ ॥ कन्दर्पदेवकिल्विषामियोग्यासुरीसंमोहाः । | ताः देख्दुर्गतयो मरणे विराद्धे भवन्ति ॥ ३९ ॥ मिध्यादर्शनरताः सनिदानाः कृष्णलेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां दुर्लभो मवेद्बोधिः ॥ ४०॥ सम्यग्दर्शनरक्ता अनिदानाः शुक्ललेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां सुलभो भवेद्बोधिः॥४१॥ |ये पुनर्गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्च । असमाधिना म्रियन्ते ते भवन्त्यनन्तसंसारिणः ॥४२॥ जिनवचनेऽनुरक्ता गुरुवचनं |ये कुर्वन्ति भावेन । अशबला असलिष्टास्ते भवन्ति परीत्तसंसारिणः ॥ ४३ ॥ बालमरणानि बहुशो बहुकानि च अकामानि मरणानि । नियन्ते ते वराका ये जिनवचनं न जानन्ति ॥४४॥ शस्त्रप्रहणं विषभक्षणं च ज्वलनश्च जलप्रवेशश्च । अनाचारभाण्डसेवी(वा)। Jan Education matina For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 286