Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
4-7-5595%25A
सुहपरिणामो निचं चउसरणगमाइ आयरं जीवो । कुसलपयडीउ वंधड़ बदाउ सुहाणुबंधाउ ॥ ५९ ॥ मंदणुभावा बद्धा तिवणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिघाउ मंदाउ ॥ ६०॥ ता एवं काय बुहेहि निचंपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ ११॥ चउरंगो जिण-| धम्मो न कओ चउरंगसरणमवि न कयं । चउरंगभवुच्छेओ न कओ हा हारिओ जम्मो ॥ ६२॥ इअ-जीवपमायमहारिवीरभदंतमेअमज्झयणं । झाएसु तिसंझमवंझकारणं निबुइसुहाणं ॥३३॥ चउसरणं समत्तं ॥१॥
___अथातुरप्रत्याख्यानप्रकीर्णकम् ॥ २॥ देसिकदेसविरओ सम्म हिट्ठी मरिज जो जीवो। तं होइ बालपंडियमरणं जिणसासणे भणियं ॥१॥ ६४ ॥ पंच य अणुवयाई सत्त उ सिक्खा उ देसजइधम्मो । सवेण व देसेण व तेण जुओ होइ देसजई ॥ २ ॥६५॥ सर्वमेव वीतरागवचनानुसारि यत्सुकृतम् । कालत्रयेऽपि त्रिविधं अनुमोदयामि तकत्सर्वम् ॥५८॥ शुभपरिणामो नित्यं चतुःशरणगमनादि आचरन् जीवः । कुशलप्रकृतीबध्नाति, बद्धाः (अशुभानुबन्धाः) शुभानुबन्धाः ॥ मन्दानुभावा (शुभाः) बद्धास्तीत्रानुभावास्ता एवं करोति । | अशुभा निरनुबन्धाः करोति तीवाश्च मन्दाः ॥ ५९॥६० ॥ तद् एतत् कर्त्तव्यं बुधैर्नित्यमपि सङ्क्लेशे । भवति त्रिकालं सम्यक् अस| उक्लेशे सुकृतफलम् ॥६१।। चतुरङ्गो जिनधर्मो न कृतः, चतुरङ्गशरणमपि न कृतम् । चतुरङ्गभवोच्छेदो न कृतो हा ! हारितं जन्म ।।६२॥ इति-जीवप्रमादमहाऽरिवीरं भद्रान्तमेतदध्ययनम् । ध्याये त्रिसन्ध्यमवन्ध्यकारणं निर्वृतिसुखानाम्॥६३।। इति चतु-शरणप्रकीर्णकम् ॥१॥
अथातुरप्रत्याख्यानम् ॥२॥ देशैकदेशविरतः सम्यग्दृष्टिर्मियते यो जीवः । तद् भवति वालपण्डितमरणं-जिनशासने भणितम् ॥१॥ पञ्च
CrocoCANCHAMACOCALCRESS
www.jainelibrary.org
Jan Education
For Personal Private Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 286