Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 2
________________ ॥ अहम् ॥ सच्छाये प्रकीर्णकदशके-चउसरणपइण्णयं । SCHOCOLLECRUCISCLOSROCEROADS सावजजोगविरई १ उकित्तण २ गुणवओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा चेव ६॥१॥ चारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावलेअरजोगाण वज्जणासेवणत्तणओ ॥२॥ दसणयारविसोही चउबीसायथएण किच्चइ य । अचम्भुअगुणकित्तणस्वेण जिणवरिंदाणं ॥३॥ नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ। वंदणएणं विहिणा कीरइ सोही उ तेसिं तु ॥४॥ खलिअस्स य तेसि पुणो सावद्ययोगविरतिः १ उत्कीर्तनं २ गुणवतश्च प्रतिपत्तिः ३ । स्खलितस्य निन्दनं ४ व्रणचिकित्सा ५ गुणधारणं ६ चैव ॥ १॥ चारित्रस्य विशुद्धिः क्रियते सामायिकेन किलेह । सावद्येतरयोगानां वर्जनाऽऽसेवनतः ।। २ ।। दर्शनाचारविशुद्धिश्चतुर्विशत्यात्मस्तवेन क्रियते च । अत्यद्भुतगुणकीर्तनरूपेण जिनवरेन्द्राणाम् ॥ ३ ॥ ज्ञानादिका एव गुणास्तत्संपन्नप्रतिपत्तिकरणान् । वन्दनकेन विधिना क्रियते शुद्धि १ स्तुतिः (लोकस्पोद्योतकरः)। २ बन्दनम् । ३ पडावश्यकाधिकाराः । www.jainelibrary.org Jan Educa For Personal & Private Use Only ion

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 286