Book Title: Rohini Ashokchandra Katha Author(s): Kanakkushal Publisher: Jain Atmanand Sabha View full book textPage 6
________________ कथा. 000००००००००००००००००००००००००००००००० all सत्यपि दोनत्वं, विषादं च विशेषतः ॥४६॥ गुणेष्वेवादरः कार्यः, कलानां शिक्षणे तया। अईत्मणीतधर्म च, विद्यायां विनये नये ॥४७॥ कमावती सुतवती, नूयाः सतीमतविका । शास्त्रोदितं वधूकृत्यं, कुर्याः सकलमादरात् ॥४॥ तथाहि-शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुदीक्रिया स्थानीवालनधान्यपेषण निदो गोदोहतन्मयने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूजतननांदेकृविनया: कृत्यानि वध्वा इति ॥ ४५ ॥ जनन्यानिहिता शिक्षा, प्रतिपेदे तथेति सा । हितैषिणा हि गुरुणा, शिष्यो विनयवानिव ॥ १०॥ अथ श्वशुरमापृच्छय, समादाय पियां निजा। अशोकचंचो नृपतिः, स्वपुरं सैन्ययुग्ययो ॥५१॥ सहस्रनेत्रः शच्येव, रत्येव रतिवचनः । सार्धं दयितया भूपो, विलास यथासुखं ॥ ॥ क्रमाञ्चतुष्कं पुत्रीणामष्टौ च प्रवराः सुताः । संजझिरे हि रोहिण्याः, सुरूपाः शुनलक्षणाः ॥५३॥ सप्तनूमिकसत्सौध-गवाक्षस्थेन नूभृता । सोकपालानिधः पुत्रो-ऽन्यदोत्संगे निवेशितः ॥५४॥ तस्मिन्नवसरे काचि-दत्यासन्नग्रहस्थिता । मृतस्वपुत्रपुःखेन, रुरोद भृशमंगना ॥ ५५ ॥ महीनतुः समीपस्था, राझी श्रीरोहिणी तदा । ता स्त्रियं रुदतीं वीक्ष्य, पोचे पाणप्रियं निजं ॥५६॥ केहि रागं करोत्येषा. पसु रागेषु धीमती। चित्रकृन्नाटकं किं वा, विचित्राभिनयान्वितं ।। ५७ ॥ स्मित्वा मनाग्महीपाला, स्वप्रियामवदच्चुने । इदं हि रोदनं लोके, को न जानाति देहभृत् ।।एन। रोदनं हसनं कामक्रीमा नदणमीक्षणं । गमनं शयनं निशा स्वयं सिधान्यपूनि हिए। अपुण्ययोगाजंतूनां, जायते धनहानयः। अनिष्टयोगा इष्टानां, वियोगाश्चाधयो रुजः॥ ६॥ ततः स्याद् दुःसहं दु:खं, स्याचतो रोदनोऊपः । संनवेचदाणादेव, स तु स्त्रीणां विशेषतः ॥ ६१ ॥ युग्मं ॥ त्वं तु गर्ववशादेवं, ब्रवीषि मुखिनी सती, नमुःष्यत्युदरं पार्थ, यस्य तस्येति च स्मितं ॥ ६२ ॥ इति चतुर्वचः श्रुत्वा, जगाद किस ००००००००००००००००००००००००००००००००००००Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14