Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 8
________________ मोहि17 ? 11 1111 वहत हृदये कर्णयुगले, श्रुतं ताटंकानं करकुवलयोर्दानवलयं । गुरोराज्ञां शीर्ष मुकुटमतुलं येन जविकाः, स्वयं युष्मत्कंठे क्षिपति घरमा शिववधूः ॥ ८१ इत्यादिदेशनामांते, गुरुं पप्रच्छ भूपतिः । दुःखं न वेत्ति भगवन, रोहिणी रोदनादिकं ॥ ८२ ॥ अनया किं कृतं सम्यक्, पुण्यं प्राचीनजन्मनि । कथ्यतां विस्मयकरं, विधाय करुणां मयि ।। ८३ ।। गुरुरूचेऽत्रैव पुरे, धन मित्रो - ऽजवद्धनी । तस्यासीत्सुंदरी नार्या || वासवस्य शची यथा ॥ ८४ ॥ तयोर्वभूव तनया, कुरूपाधिककुनेगा । दुर्गंधा कज्जलश्यामा, नाम्ना कामीति विश्रुता ॥ ८ए ॥ सा यौवनवती पित्रा दत्ता कस्य कस्यचित् । धनकोट्या समं सोऽपि परं नेच्छति तां खलु ॥ ८६ ॥ अन्यदा धनमित्रः स, चौरं श्रीषेणनामकं । मार्यमाणं मोचयित्वा मोत्वौकसि तमब्रवीत् ॥ ८७ ॥ जो न मद्गृहे तिष्ठ, दत्तेयं ते मया सुता । सुखं झुंदव गृहाणाशु, वस्त्राण्याभरणानि च ॥ ८७ ॥ तथेति प्रतिपद्यासौ, स्थितः श्रेष्टी - शवेश्मनि । जो जितश्चारुपकान्नैः श्वश्र्वा विविध गतिः ॥ ८‍ ॥ अथ सुष्वाप पढयंके, निशायां स तया सह । क्षणाचदेहदुर्गेधा, भंष्ट्रा स प्रययौ कचित् ॥ ७० ॥ तं नष्टं तत्पिता ज्ञात्वा ज्यधादेवं निजां सुर्ता । दीनादिभ्यः सदा दानं देहि सर्वसुखप्रदं ॥ ७१ ॥ साझां पितुः प्रपद्याभू, -द्दानं दातुमथोद्यता । दुर्गंधायाः करात्तस्याः कोऽप्यन्नं नो ललौ परं ॥ २ ॥ ततोऽतिदुःखिनी दीना, तस्थौ सा रुदती भृशं । अनुक्तं सत्कथं कर्म, क्षयं याति हि देहिनां ॥ ९३ ॥ यतः - नामुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव नोक्तव्यं कृतं कर्म शुभाशुभं ॥ ए४ ॥ अन्यदा तत्पुरोधाने, गुरुझनी समागमत् । धन मित्रानिधः श्रेष्टी, तदनकृते ययौ || ५ || गुरुं प्रणम्य विधिना, श्रुत्वा धर्मस्य देशनां । पुत्र्याः पूर्वभवं श्रेष्टी, पछ रचितांजलिः ॥ ९६ ॥ उवाच गुरुरप्येव, - मत्रैव नरतेऽनवत् । पुरं गिरिपुरं नाम, श्रिया स्वःपुरसनिनं 101 कथा. ॥ ३॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14