Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 10
________________ रोहि॥४॥ 300००००००००००००००००००००००००००००००००० | धेनुस्तु स्वांत्यसमये, नमस्कारं गुरूदितं । श्रुत्वानुमोदयामास, मृतिमाप च तत्क्षणात् ॥ १६ ।। नमस्कारपजावण, सानव त्तव नंदिनी । कर्मणा तेन मुर्गधा, उगाच महामते ॥१७॥ इति पूर्वनवोदंत,-माकर्ण्य गुरुणोदितं। शुजध्यानवशात्काली, all लेने जातिस्मृति क्षणात् ॥ १८ ॥ दृष्ट्वा पूर्वजवानेषा, जीता मुनिमवोचत । एतस्मादमुष्कृताद जाग्मां, निस्तारय दयापर ॥१॥ गुरुः प्रोवाच जो नजे, कुरु त्वं रोहिणीतपः । सप्तवाणि सप्तैव, मासान् यावच्चुलाशया ॥२०॥ रोहिणीनामनक्षत्र,-दिने हि क्रियतां त्वया । उपवासश्चाहतोऽर्चा, वासुपूज्यस्य नक्तितः॥१॥ एतचपमनावाव,-मशोकचंपतेः । नूत्वा राझी तपस्तप्त्वा, वजिष्यास शिवं शुने ॥॥ तदा हि वासुपूज्यस्या,-ईतस्तीर्थ नविष्यति । पावनं भव्यलोकाना,-मीहितार्थसुरद्रुमं ॥ २३ ॥ रजताशोकवृक्षस्य, ततस्थे जिनसमनि । सुवर्णनिर्मिते वासु,-पूज्यस्य प्रतिमां नवां ॥४॥ कारयित्वा रत्रमयी, नानाजरणजूषितां । विधाय भजे सतत,-मधुना त्वं प्रपूजय ॥२५॥ युग्मं ।। तेम पुण्येन जो नजे, त्वं सुगंधा नविष्यसि । मुगंधनूपवरि-पुण्यादिष्टं न किं भवेत् ॥१६॥ सावदनगवन् कोऽयं, सुगंधाख्यो महीपतिः । गुरुर्बनाण जरते,-त्रास्ति सिंहपुरं पुरं ॥ ७ ॥ सिंहसेनानिधस्तत्र, भूपोऽजूद रिविक्रमः । पल्यासीत्तस्य कनक,-प्रभा चारुपजान्विता ॥२८॥ तयोर्बनूव तनयो, लोकानामपियोऽधिकं। सुगंधो पुर्नगो नियो, नाम्ना निर्नामकः स्मृतः॥२ए तेनान्यदा मुदावंदि, जिनः पद्ममनानिधः । पृष्टश्च विनयात्पूर्व,-जवोऽथ मजुरप्यवक् ॥३०॥ बभूव श्रीनागपुरात, पुराद् छादशयोजने । नीलवजिरिरत्युच्चो, विशालवरगहरः ॥३१॥ तत्रैकः कुरुते साधु, मासपणमादरात् । पूर्वकर्म पयितुं, वरवैराग्यसागरः ॥ ३५॥ तदा तत्रागमध्याधः, पाणौ विधृतकार्मुकः। मृगादिजंतुजाताना, ०००००००००००००००००००००००००००० ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14