Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 14
________________ कथा राहि // // // // // // // कियदस्माक,-मायुरस्ति प्रजो बद / अवक् साधुर्वासरेऽस्मिन् पंचत्वं वो नविष्यति / / 77 // तानिः सर्वाजिरप्युक्तं, मुमको स्तोकवेलया / क्रियते धर्मकृत्यं किं, परलोकमुखावहं // // वाचंयमोऽप्युवाचैवं, वचनं शृणुतानघाः / विद्यतेऽद्य दिन शुक्ल, मी पंचम्या अतिशोभनं ॥ज्या ज्ञानस्याराधनं जक्त्या, क्रियतेऽद्यतने दिने / उपवासस्य च प्रत्या--ख्यानं सुगुरुसन्निधौ // ए॥ | अतो यूयं हि कुरुतो,-पवासं श्रष्यान्विताः। मुखिन्यस्तपसानेन, नविष्यथ नवांतरे / ए१ // साधूदितं वचः श्रुत्वा, तत्तपः प्रतिपद्य ताः। अनिवंद्य गुरुं जग्मुः, स्वगृहं गतकस्मषाः॥ एकचुर्व्यतिकरं सर्व, तं पितुः पुरतो हि ताः। तेनापि श्लाषिताः सत्यो, धन्यंमन्या मुदं दधुः // ए३॥ स्थितास्ताः शुजनावन, प्रपूज्य परमेश्वरं / विद्युत्पातेन ताच, मृत्वा जग्मुः सुरालयं // 4 // ततझयुताः सुता आसन् , मुखिन्यस्तव तुपते / शुक्कैकपंचमीघस्र, तपःप्राज्यप्रभावतः // एए॥ आसां मोक्षसुखं नावि, भवेऽस्मिन्नृशिरोमणे / किमिष्टं देहिनां न स्या,-चपसः श्रीजिनोदितात // 6 // निशम्येति वचः साधोः, प्रपद्य रोहिणीतपः / गुरुं प्रणम्य स्वगृहं, राजा राझी च जग्मतुः / / ए७ // तपश्चिरं समाराध्य, नुक्त्वा सौख्यं च दंपती / राज्यमुत्सृज्य सुगुरोः, पार्षे जगृहतुव्रतं / / ए // कृत्वात्युग्रं तपः कर्म,-याकेवलमुज्वलं / प्राप्य तौ दंपती मुक्ति, जग्मतुषुःखवार्जितां // एए | रोहिण्यशोकयोवृत्तं, निशम्येति गुरूदितं / सततं क्रियतां नव्याः, प्रयत्नो रोहिणीतपे / / 200 // श्रीमत्तपगणगगना,-गणदिनमणिविजयसेनसूरीणां / शिष्याणुना कथेयं, विनिर्मिता कनककुशलेन || // 1 // श्रीशांतिचंधवाचक,-विद्यागुरुमादरात्मणम्य मया / इयनूतरसेंचुमिते (1657), वर्षे दीपोत्सव लिलिखे ॥शा युग्मं // ॥इति श्रीरोहिणीतपोमाहात्म्यविषये रोहिएयशोकचंधकथा संपूर्णा // ܐ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 12 13 14