Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 12
________________ रोहि ॥ ५ ॥ सदा शोकविवर्जिता । तव राज्ञी महीपाल, बभूवेयं महासती ||२१|| पुनर्बजाए भूपालो, जगवन् कथ्यतां मम । अस्या मयि महान् स्नेहो, ममाप्यस्यां कुतो हि सः || २२ || मुनिर्जगाद राजेंद्र, तन्निदानं वदाम्यहं । सावधानं मनः कृत्वा शृणु श्रावकपुंगव ॥ ५३ ॥ सिंहसेनोऽथ नृपतिः, सुगंधाख्यं स्वनंदनं । राज्येऽनिषिच्य तुगुरोः पार्श्वे दीक्षां स्वयं लन्नौ ॥ २४ ॥ सुगंधराजापि चिर, माराध्य जिनशासनं । प्रांत समाधिना मृत्वा देवनूयं समासदत् ॥ एए ॥ इतव जंबूदीपस्थ, विदेहे सुखसद्मनि विजये पुष्कलावत्यां, नगरी पुंरुरी किए || २६ ।। तत्रासीन्मेदिनीपालः प्रजापालनतत्परः । नाम्ना हि विमलकीर्ति, श्वारुकी र्तिर्महामतिः ॥ ५७ ॥ चारुनद्रा सुभद्धेति, नाम्ना तस्य सधर्मिणी । सुशीला मंजुवचना, लावण्यरसनिम्नगा ॥ ५८ ॥ स्वर्गात् सुगंधजीवो हि, च्युत्वा तत्कुदिकंदरे । चतुर्दशमहास्वप्न, सूचितोऽवातरन्निशि ॥ एए ॥ शुनेऽह्नि तनयं देवी, मासूत शूज लक्षणं । सहस्ररर्रिम माचीव, जयदतं शची यथा ।। ६० ।। अर्ककीर्तिरिति ख्यातं पित्रा नाम विनिर्ममे । सुतस्य प्रेमपात्रस्य, चारुगात्रस्य संपदात् ॥ ६१ ॥ धात्री निर्माल्यमानोऽसौ दृद्धिं प्राप दिने दिने । व्यधात्कलानां शौर्यादि-गुणानां च स संग्रहं ॥ ६२ ॥ क्रमाच्चक्रिपदं प्राप्य, मुक्त्वा राज्यं परं चिरं । जितशत्रुगुरोः पार्श्वे, प्रववाज सुधीनिधिः ॥ ६३ ॥ सुदुष्करं तपस्तप्त्वा शुद्धां दीक्षां प्रपास्य सः । कालं कृत्वाच्युतेोऽ भूद, द्वादशे त्रिदशालये ॥ ६४ ॥ ततश्युत्वा महीनाथ, त्वमशोकानिधोऽनवः । करणादेकतपसः, स्नेहोऽस्ति युवयोर्मिथः ॥ ६५ ॥ स्वतानां सुंदरत्वे, कारणं शृणु भूपते । वदामि मथुरापुर्या-मग्निशर्मा द्विजोऽभवत् ।। ६६ ।। बभ्रुवुर्नदनास्तस्य, सप्त दारिद्र्याजनं । निकायै लोकगेदेषु, जमंति स्म निरंतरं ॥ ६७ ॥ अन्यदा पाटलीपुत्रे, पुरे निक्षाकृते ययुः । ते सप्त नगरो कृष्णा. ॥ ५ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14