Page #1
--------------------------------------------------------------------------
________________
श्री आत्मानन्द-ग्रन्थमाना निमं रत्नम् ( ३६ ) श्री कनकता
|| श्री रोहिणी - अशोकचंद्रकथा ॥
दीपचंद्रासृपत्नी "मोतीबाई " इत्यभिधानायाद्रव्य साहाय्येन. प्रकाशयित्री भावनगरस्था-श्री जैन श्रात्मानन्द सजा. इदं पुस्तकं बलजदास त्रीवनदास गांधी सेक्रेटरी इत्यनेन प्रकाशितम्.
र २४४१
आरम संवत् १९ विम संवत् १९७१ 'प्रानंद' मुझानयाधिपतिना शाहलल्लुजात्रात्मजेन गुलाबचं मुषितम् .
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
॥ अर्द्धम् ॥ ॥ श्रीमद्विजयानन्दसूरीश्वरेज्यो नमः ||
॥ श्री रोहिणी - अशोकचन्द्रकथा. ॥
(श्री कनककुशल विरचिता. )
श्रीमान् पार्श्वजिनः सर्वा, नीष्टसिद्धिविधायकः । जत्र्यानां भूतये भूया, -तमासश्यामलद्युतिः ॥ १ ॥ कवीनां जननी नित्यं, पुस्तकन्यस्तहस्तका । मरालवाहना देवी, शारदा वरदास्तु मे ॥ २ ॥ नत्वा विद्यागुरुं प्राणि - प्रतिबोधैकतवे । पि लाघिते सद्भिः प्रोच्यते रोहिणी कथा || ३ || शक्यते तत्तपः कर्तुं, केनचिघीरचेतसा । बंजज्यते यदस्थीनि, मदमत्तोरु दंतिनः ॥ ४ ॥ यस्मावंति विविधा, लब्धयश्चारुसिद्धयः । यश्वाशेषपापानां कः स्तत्रीति न तत्तपः ॥ ५ ॥ रूपं सौभाग्यसंयुक्तं, शरीरं व्याधिवर्जितं । सर्वत्र विस्तृता कीर्ति - त्रिजगऊनमान्यता || ६ || ललना कमनीया च सुताः सविनया धनं । इहेति निशेषजनै-यते तपसः फलं ॥ ७ ॥ युग्मं ॥ यतः यद दुरं यद् दुराराध्यं यच्च दूरे व्यवस्थितं । तत्सर्वं तपसा साध्यं, तो हि दुरतिक्रमं ॥ ८ ॥ प्रवर्त्तते यस्तपसि शोकस्तस्य कदापि न । रोहिण्या इव विश्वेऽस्मि - स्तत्कथाथ प्रतन्यते ॥ ए ॥ जंबू
Page #4
--------------------------------------------------------------------------
________________
रोहि
rator
कथा.
h००००००००००००००००००००००००००००
बीपस्य नरत-क्षेत्रे शस्यधिबंधुरे । अंगदेशोऽस्ति विख्यातो, देशानामादिमः क्षितौ ॥१०॥ इतिनीतिविनिर्मुक्ता, सनीतिविहितोदया । तत्रासीहिंगताकंपा, चंपाख्या प्रवरा पुरी ॥ ११॥ श्रीवासुपूज्यतीर्थेश-तनयस्तत्र नीतिवित् । मघवाख्योऽजवद्राजा, प्रजापालनतत्परः॥१२॥ सदा सदाचारपरा, जनमान्या पतिव्रता । तस्यानवत् प्रिया नाम्ना, लक्ष्मीसमीरिवांगिनी ॥१३॥ तयोः सुतानामष्टाना-मुपर्येकाजवत्सुता । नाना हि रोहिणी ख्याता, पित्रोरत्यंतवदना ॥ १४॥ चतुःषष्टिकलापात्रं, रतिरूपा प्रियंवदा । नयमार्गरता चारु-बावएयरसनिम्नगा ॥१५॥ सारंगशावनयना, नयनानंददायिनी । स्त्रीजनेषु शिरोरत्नं, विझानधनसेवधिः ॥ १६॥ स्त्रीजातित्वेन विहित-पक्षपाता गिरा किमु । चंचकांचनगौरांगी, तनुमध्या पिकस्वरा ॥ ७॥ सर्वस्यापि कुटुंबस्य, मान्याह्लादकरी च सा । स्तोकं हि वस्तु मिष्टं स्यादिति लोकोऽपि नापते ॥ १० ॥ चतुर्भिः कन्नापकं ।। शोजनं यौवनं प्राप्तां, तो सुतां वीक्ष्य नूमिपः । मघवाख्यश्वकारोच्चै-स्तत्स्वयंवरमंझपं ॥१५॥ प्रेषयित्वा ततो दूता-नाहूतास्तेन भूरिशः। राजानो राजपुत्राश्च, रूपनिर्जितमन्मथाः ॥२०॥ अंगवंगकलिंगांध्रजालंधरमरुस्थलाः। लाटनोटमहानोट, मेदपाटविराटकाः ॥२१॥ गौमचौममहाराष्ट्र, सौराष्ट्रकुरुगुर्जराः । पानीरकोरकाश्मीर, गोलपंचालमालवाः ॥२२॥ हुणचीपमहाचीण, कच्चकर्णाटकुंकणाः । सपादलक्षनेपाल-कन्यकुब्जककुंतलाः ॥२३॥ मगधानिषधासिंधु, विदर्जेद्रविौंद्रकाः । इत्याचनेकदेशेच्यस्तत्राजग्मुर्नृपोत्तमाः ॥२४॥ से सर्वे मुंदराकाराः, शृंगाररसनाजनं। मंचानुच्चानलंचक्रु-विमानानीव नाकिनः ॥२५॥ शुनेहि श्वेतवसना, नाता कृतविलेपना । महानूषणधरा. कज्जलांकितलोचना ॥ २६॥ समग्रयूनां चित्तानि, सहसा पश्यतोहरा । अतिप्राइसखीवर्गा-नुगता विकसन्मुखी ॥ २७॥ नृवाह्यवाहनारुढा, मुरीव घरणीगता । समागाघोहिणी कन्या
०००००००००००००००००००००
॥१॥
Page #5
--------------------------------------------------------------------------
________________
०००००
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
|| तं स्वयंवरमं ॥२०॥ त्रिनिर्विशेषकं ॥ नूपानां नामगोत्रेषु. विज्ञा विज्ञातमानसा । पुरोभूय जगादोच्चैत्रिणी रोहिणीप्रति
॥ श्ए । सिद्धाशस्यशस्यानां, मालवानामसौ प्रन्नुः । विवेकनयनैपुण्यपूर्णोऽयं गुर्जराधिपः ॥ ३० ॥ कदस्यादिफलास्वादविज्ञ: कुंकणराडयं । शत्रुजयाधिविज्राजि-सौराष्ट्नूपतिस्त्वयं ॥ ३१ ।। अयं हि चित्रकूटाधि-विलसन्मेदपाटराट् । सघवक
बमोहासि-नेपालानामसौ पतिः ॥३॥ प्रौढकोटिशिलाशासिमगधानामसौ वितुः । अयमर्बुदतोर्योध-न्मरुस्थलमहीपतिः |॥३३ ।। असौ तु शारदापाद--न्यासकाश्मीरदेशराट् । अयं हि मत्तमातंगकलिंगविषयाधिपः ॥ ३४ ॥ असौ चारुगुणश्रेणीवीतशोकनृपात्मजः । नाम्ना घशोकचंघाख्यो, भूपतिर्भूरितिभृत् ॥ ३५॥ सपादलकदेशेशः, श्रीमन्नागपुरस्थितिः। युवा न्यायरतो धीमान, विख्यातो नूतलेऽखिले ॥ ३६ ॥ युग्मं ॥ इत्याधखिलभूपेषु, यस्ते चेतसि रोचते । वरस्तमेव जो नछे, वृण धीक्ष्य विशेषतः ॥ ३७ ॥ इति तचनं श्रुत्वा, रोहिण्युत्फुसलोचना । प्रत्येकं नृपतीनुञ्चै-वींदतेस्म दृशा स्वयं ॥ ३० ॥ अन्यानशेषनूपालान् , मुक्त वा सा वरमालिकां । अशोकचंनूपस्य, कंठे चिकेप दवहृत् ॥ ३५ ॥ कन्यापित्रा ततो भक्त्या, सत्कृता वसनादिनिः । विसृष्टाश्च नृपाः सर्वे, जग्मुः स्वान् विषयान् प्रति ॥४०॥ मघवाख्यो महीना, शुचलनेऽथ सोत्सवं । अशोकचंद्ररोहिण्यो-विवाह विधिना व्यधात् ॥४१॥ आश्वीयं हास्तिकं चारु-नूषणानि मणीनपि । जामातुः श्वशुरः प्रादाकरमोचनपर्वणि ॥४२॥ अथाशोकनृपस्तत्र, परिणीय नृपांगजां । तस्थिवान् कतिचिद्घतान् , समोदं श्वशुराग्रहात् ।। १३॥ अन्येधुर्जननी पुत्री, विनयावनतामवक् । पोच्यमानां मया नद्रे, हितशिदा शूनां शृणु ।। ४ । पत्यौ प्रीतिमती रक्ता, जक्तौ देवेषु साधुषु । विरक्ता दर्शनेऽन्येषां, नृणां नूयाश्च रागतः ॥४५॥ पत्यादितिः शिक्षिता त्वं, मा काषीः कर्हि चित्क्रुधं । सुखे
००००००००००००००००
Page #6
--------------------------------------------------------------------------
________________
कथा.
000०००००००००००००००००००००००००००००००
all सत्यपि दोनत्वं, विषादं च विशेषतः ॥४६॥ गुणेष्वेवादरः कार्यः, कलानां शिक्षणे तया। अईत्मणीतधर्म च, विद्यायां विनये
नये ॥४७॥ कमावती सुतवती, नूयाः सतीमतविका । शास्त्रोदितं वधूकृत्यं, कुर्याः सकलमादरात् ॥४॥ तथाहि-शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुदीक्रिया स्थानीवालनधान्यपेषण निदो गोदोहतन्मयने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूजतननांदेकृविनया: कृत्यानि वध्वा इति ॥ ४५ ॥ जनन्यानिहिता शिक्षा, प्रतिपेदे तथेति सा । हितैषिणा हि गुरुणा, शिष्यो विनयवानिव ॥ १०॥ अथ श्वशुरमापृच्छय, समादाय पियां निजा। अशोकचंचो नृपतिः, स्वपुरं सैन्ययुग्ययो ॥५१॥ सहस्रनेत्रः शच्येव, रत्येव रतिवचनः । सार्धं दयितया भूपो, विलास यथासुखं ॥ ॥ क्रमाञ्चतुष्कं पुत्रीणामष्टौ च प्रवराः सुताः । संजझिरे हि रोहिण्याः, सुरूपाः शुनलक्षणाः ॥५३॥ सप्तनूमिकसत्सौध-गवाक्षस्थेन नूभृता । सोकपालानिधः पुत्रो-ऽन्यदोत्संगे निवेशितः ॥५४॥ तस्मिन्नवसरे काचि-दत्यासन्नग्रहस्थिता । मृतस्वपुत्रपुःखेन, रुरोद भृशमंगना ॥ ५५ ॥ महीनतुः समीपस्था, राझी श्रीरोहिणी तदा । ता स्त्रियं रुदतीं वीक्ष्य, पोचे पाणप्रियं निजं ॥५६॥ केहि रागं करोत्येषा. पसु रागेषु धीमती। चित्रकृन्नाटकं किं वा, विचित्राभिनयान्वितं ।। ५७ ॥ स्मित्वा मनाग्महीपाला, स्वप्रियामवदच्चुने । इदं हि रोदनं लोके, को न जानाति देहभृत् ।।एन। रोदनं हसनं कामक्रीमा नदणमीक्षणं । गमनं शयनं निशा स्वयं सिधान्यपूनि हिए। अपुण्ययोगाजंतूनां, जायते धनहानयः। अनिष्टयोगा इष्टानां, वियोगाश्चाधयो रुजः॥ ६॥ ततः स्याद् दुःसहं दु:खं, स्याचतो रोदनोऊपः । संनवेचदाणादेव, स तु स्त्रीणां विशेषतः ॥ ६१ ॥ युग्मं ॥ त्वं तु गर्ववशादेवं, ब्रवीषि मुखिनी सती, नमुःष्यत्युदरं पार्थ, यस्य तस्येति च स्मितं ॥ ६२ ॥ इति चतुर्वचः श्रुत्वा, जगाद किस
००००००००००००००००००००००००००००००००००००
Page #7
--------------------------------------------------------------------------
________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
रोहिणी। इदं हि रोदनं नाथ, मम नायाति सर्वथा ॥ ६३ ॥ नास्ति मे मानसे गर्यो राज्यैश्वर्यसुखोद्भवः । न चापि हास्यवचनमनहें बदनांबुजे ।। ६४ ॥ ततो वसुमतीपालो, बनाण निजवानां । वामोरु सांप्रतं पश्य, रोदनं शिक्ष्यामि ते ॥ ६५॥ इत्युक्त्वा लोकपामाख्य-मुत्संगात्स्वीयमंगजं । कराच्या सहसोत्पाट्याधस्ताचिकेप नृपतिः।। ६६ ॥ तदा हाहारवश्चक्रे, राज्ञः पार्थस्थितैनरैः। भवेद् दुःख न केषां हि, महता विपदागमे ॥ ६७॥ चन्नन्करादयं सूनुः , पतितो देति नूधवः । जगौ तथापि रोहिएया, नाजूद मुखं न रोदनं ।। ६० ।। तावत्पतंतं तं बालं गृहीत्वा पुरदेवता । सिंहासने मुमोचाधः-स्थिो स्वयं विनिर्मिते ॥ ६ए । राज्ञादिष्टा नरास्तस्मात, स्थानाउत्तीर्य सत्वरं । ददृशुर्विक्षसंतं तं, हसंत शिशुमुच्चकैः ॥७०|| निवृत्स्य हर्षितास्तेऽथ, संयोजितकरघ्याः। राज्ञो विझपयामामु-नंदनक्षेममुत्सुकाः ॥ ७१ ॥ तत्स्वरूपं शिशोवींदय, विस्मिताः सौवचेतसि । अहो पुण्यमहो पुण्य,-मिति सर्वे जगुर्जनाः ॥ ७२ ॥ यतः-पुण्यैः संजाव्यते पुंसा-मसंजायमपि क्षितौ । तेरुर्मेरुसमाः
शैलाः किं न रामस्य वारिधौ ।। ७३ ॥ वने रणे शत्रुजलाग्रिमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रति | पुण्यानि पुराकृतानि ॥ ७४ ॥ धन्येय: रोहिणी रामा या न जानाति रोदितुं । सर्वत्र प्रपथे तस्या, इति श्लाघा जने हिता ॥७॥
अन्यदा श्रीवासुपूज्य,-जिनशिष्यो महामुनी। रूप्यकुंजस्वर्णकुंज,नामानावागताविह ।। ७६॥ तयोरागमनं श्रुत्वा, गत्वा च सपरिबदः । नत्वा तो मेदिनीपासो, निषसाद यथाविधि ॥ ७७॥ चतुनिधरो धीरो, रूप्यकुंजानिधो मुनिः। प्रददौ देशन, सम्यम्, जनानां हितकाम्यया।। ७० ॥ तद्यथा-अस्थिरेण शरीरेण, स्थिरं धर्म समाचरेत् । प्रायेणं खलु यास्यति, प्राणाः प्रापूर्णका इव ॥ ७ ॥ धर्मो दुष्कर्मघौघ,-तापनिर्वापणौषधं । साध्यते वपुषानेन, कूपकेनेव शर्करा ॥७०॥ नमस्कारं हारं
००००००००००००००००००००००००००००००००००००
Page #8
--------------------------------------------------------------------------
________________
मोहि17 ? 11
1111
वहत हृदये कर्णयुगले, श्रुतं ताटंकानं करकुवलयोर्दानवलयं । गुरोराज्ञां शीर्ष मुकुटमतुलं येन जविकाः, स्वयं युष्मत्कंठे क्षिपति घरमा शिववधूः ॥ ८१ इत्यादिदेशनामांते, गुरुं पप्रच्छ भूपतिः । दुःखं न वेत्ति भगवन, रोहिणी रोदनादिकं ॥ ८२ ॥ अनया किं कृतं सम्यक्, पुण्यं प्राचीनजन्मनि । कथ्यतां विस्मयकरं, विधाय करुणां मयि ।। ८३ ।। गुरुरूचेऽत्रैव पुरे, धन मित्रो - ऽजवद्धनी । तस्यासीत्सुंदरी नार्या || वासवस्य शची यथा ॥ ८४ ॥ तयोर्वभूव तनया, कुरूपाधिककुनेगा । दुर्गंधा कज्जलश्यामा, नाम्ना कामीति विश्रुता ॥ ८ए ॥ सा यौवनवती पित्रा दत्ता कस्य कस्यचित् । धनकोट्या समं सोऽपि परं नेच्छति तां खलु ॥ ८६ ॥ अन्यदा धनमित्रः स, चौरं श्रीषेणनामकं । मार्यमाणं मोचयित्वा मोत्वौकसि तमब्रवीत् ॥ ८७ ॥ जो न मद्गृहे तिष्ठ, दत्तेयं ते मया सुता । सुखं झुंदव गृहाणाशु, वस्त्राण्याभरणानि च ॥ ८७ ॥ तथेति प्रतिपद्यासौ, स्थितः श्रेष्टी - शवेश्मनि । जो जितश्चारुपकान्नैः श्वश्र्वा विविध गतिः ॥ ८ ॥ अथ सुष्वाप पढयंके, निशायां स तया सह । क्षणाचदेहदुर्गेधा, भंष्ट्रा स प्रययौ कचित् ॥ ७० ॥ तं नष्टं तत्पिता ज्ञात्वा ज्यधादेवं निजां सुर्ता । दीनादिभ्यः सदा दानं देहि सर्वसुखप्रदं ॥ ७१ ॥ साझां पितुः प्रपद्याभू, -द्दानं दातुमथोद्यता । दुर्गंधायाः करात्तस्याः कोऽप्यन्नं नो ललौ परं ॥ २ ॥ ततोऽतिदुःखिनी दीना, तस्थौ सा रुदती भृशं । अनुक्तं सत्कथं कर्म, क्षयं याति हि देहिनां ॥ ९३ ॥ यतः - नामुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव नोक्तव्यं कृतं कर्म शुभाशुभं ॥ ए४ ॥ अन्यदा तत्पुरोधाने, गुरुझनी समागमत् । धन मित्रानिधः श्रेष्टी, तदनकृते ययौ || ५ || गुरुं प्रणम्य विधिना, श्रुत्वा धर्मस्य देशनां । पुत्र्याः पूर्वभवं श्रेष्टी, पछ रचितांजलिः ॥ ९६ ॥ उवाच गुरुरप्येव, - मत्रैव नरतेऽनवत् । पुरं गिरिपुरं नाम, श्रिया स्वःपुरसनिनं
101
कथा.
॥ ३॥
Page #9
--------------------------------------------------------------------------
________________
||| || ए७॥ तत्रासीन्यायनिरतः , पृथ्वीपालानिधो नृपः । तस्य सिकिमती राझी, बभूवात्यंतवसभा ॥ ए॥ ययावन्यधुरुद्याने II
क्रोमितुं सप्रियो नृपः । तदा चैक्षिष्ट निदाय, मुनिमायातमुत्तमं ॥ एए। ध्यायतिस्मेति नृपतिः , साधुरेप गुणाकरः । महातीर्थ पुण्यपात्रं, कर्मक्षयसमुद्यतः ।। १००। यतः-साधूनां दर्शनं पुण्यं, तीर्थजूता हि साधवः । तीर्थ फाति कालेन, सद्यः साधुसमागमः ॥१॥ तदम्म साधुवाय, निःस्पृहाय वपुष्यपि । शुखानपानयोर्दानं, फाय महते नवेत् ॥॥ यतः-“दानमौचित्यविज्ञान, सत्पात्राणां परिग्रहः । सुकृतं समनुत्वं च, पंच प्रतिनुवः श्रियः ॥ ३ ॥ ध्यात्वेति नूपातः स्माह, स्वप्रियां प्रेमसंनृतां । अस्मै वलित्वा मुनये,दानं देहि वरानने ॥४॥ प्रपद्य तघचः पत्यु,-रेषा बहिःप्रमोदनाक । क्रीमांतरायाद्रु| टांत,-वले स्वगृहमति ॥॥ गत्वा सा स्वगृहं तस्मै, साधवे कटुतुंबकं । प्रद्वेषपूरिता प्रादात, प्रविष्टाः किं न कुर्वते ॥ ६ ॥ मुनिः कृत्वा तमाहारं, स्वांत्यावस्थां विनाव्य च । विधायाऽनशनं सम्यग्, जगाम त्रिदशालयं ॥ ७॥ विज्ञाय तन्महीपालः, सर्व व्यतिकरं क्रुधा । पुतं निष्कासयामास, तां राझी निजदेशतः ।। ७ । सानवलप्तमे घने, वराकी कुष्टिन। ततः । अत्युग्राणां हि पापाना,-मिहैव फसमाप्यते ॥ ए॥ यतः-चेइअदव्व विणासे, सिघाए पश्यणस्स नडाहे। संजश्चनजंगे, मनग्गी बोहितानस्स ॥१०॥ चिरं जनैनिंद्यमाना, ताड्यमाना पदे पदे । सा मृत्वा नरकं षष्ट, जगामायसमार्जितं ॥११॥ ततस्तिरश्चां सा योना,वुत्पन्ना पूर्वकर्मतः । ततश्च दु:खप्रचुरे, सप्तमे नरके खलु ॥ १२ ॥ एवं हि प्रययौ पापा, सर्नेषु नरकेषु सा । नराणां पाप्मनां न स्या,-भरकादपरा गतिः ।। १३ ॥ ततः सा सर्पिणी चोष्ट्री, शृगाझी कुकुटी तथा। शूकरी गृहगोधा च, जलौका मूपिका पुनः ॥ १४ ॥ काकी शुनी बिमालीच, रासजी गौरजा तथा । प्रायोऽग्निशस्त्रघातायै,-मृतिरेषु जवेष्वभूत् ॥ १५ ।। युग्मं ॥
०००००००००००००००००००००००००००००००००००
०००००००००००००००००००००००००००००००००
Page #10
--------------------------------------------------------------------------
________________
रोहि॥४॥
300०००००००००००००००००००००००००००००००००
| धेनुस्तु स्वांत्यसमये, नमस्कारं गुरूदितं । श्रुत्वानुमोदयामास, मृतिमाप च तत्क्षणात् ॥ १६ ।। नमस्कारपजावण, सानव
त्तव नंदिनी । कर्मणा तेन मुर्गधा, उगाच महामते ॥१७॥ इति पूर्वनवोदंत,-माकर्ण्य गुरुणोदितं। शुजध्यानवशात्काली, all लेने जातिस्मृति क्षणात् ॥ १८ ॥ दृष्ट्वा पूर्वजवानेषा, जीता मुनिमवोचत । एतस्मादमुष्कृताद जाग्मां, निस्तारय दयापर ॥१॥
गुरुः प्रोवाच जो नजे, कुरु त्वं रोहिणीतपः । सप्तवाणि सप्तैव, मासान् यावच्चुलाशया ॥२०॥ रोहिणीनामनक्षत्र,-दिने हि क्रियतां त्वया । उपवासश्चाहतोऽर्चा, वासुपूज्यस्य नक्तितः॥१॥ एतचपमनावाव,-मशोकचंपतेः । नूत्वा राझी तपस्तप्त्वा, वजिष्यास शिवं शुने ॥॥ तदा हि वासुपूज्यस्या,-ईतस्तीर्थ नविष्यति । पावनं भव्यलोकाना,-मीहितार्थसुरद्रुमं ॥ २३ ॥ रजताशोकवृक्षस्य, ततस्थे जिनसमनि । सुवर्णनिर्मिते वासु,-पूज्यस्य प्रतिमां नवां ॥४॥ कारयित्वा रत्रमयी, नानाजरणजूषितां । विधाय भजे सतत,-मधुना त्वं प्रपूजय ॥२५॥ युग्मं ।। तेम पुण्येन जो नजे, त्वं सुगंधा नविष्यसि । मुगंधनूपवरि-पुण्यादिष्टं न किं भवेत् ॥१६॥ सावदनगवन् कोऽयं, सुगंधाख्यो महीपतिः । गुरुर्बनाण जरते,-त्रास्ति सिंहपुरं पुरं ॥ ७ ॥ सिंहसेनानिधस्तत्र, भूपोऽजूद रिविक्रमः । पल्यासीत्तस्य कनक,-प्रभा चारुपजान्विता ॥२८॥ तयोर्बनूव तनयो, लोकानामपियोऽधिकं। सुगंधो पुर्नगो नियो, नाम्ना निर्नामकः स्मृतः॥२ए तेनान्यदा मुदावंदि, जिनः पद्ममनानिधः । पृष्टश्च विनयात्पूर्व,-जवोऽथ मजुरप्यवक् ॥३०॥ बभूव श्रीनागपुरात, पुराद् छादशयोजने । नीलवजिरिरत्युच्चो, विशालवरगहरः ॥३१॥ तत्रैकः कुरुते साधु, मासपणमादरात् । पूर्वकर्म पयितुं, वरवैराग्यसागरः ॥ ३५॥ तदा तत्रागमध्याधः, पाणौ विधृतकार्मुकः। मृगादिजंतुजाताना,
००००००००००००००००००००००००००००
॥
Page #11
--------------------------------------------------------------------------
________________
०००००००००००००००००००००००००००००
| हिंसायां विहितादरः ॥ ३३॥ मुनिप्रनावात्सव्याधः, स्वकृत्ये निष्फोऽजनि । साधुडगाम ग्रामांत,-निंदायै पारणाहनि ॥ ३४ ॥ कृत्वा पारणकं साधु,-स्तत्रागत्य शुजाशयः । कायोत्सर्ग चकारोंच्चैः, शत्रुमित्रसमानहक् ॥ ३५॥ व्याधः क्रुधा ज्वलन् साधु-सभिधाविधनोत्करे । चिप वहि पापात्मा, किं धकृत्यं पुरात्मनां ।। ३६॥ व्यथां तपो
अवां साधुः, सहमानः सुउस्सहां । शुजध्यानवशात्पाप्य, केवलं मुक्तिमासदत् ॥ ३७ ॥ व्याधोऽपि तेन पापेन, गलत्कुष्टी | बनून सः । तापार्दितः क्रमान्मृत्वा, सप्तमं नरकं ययौ ॥ ३० ॥ ततो घूकस्ततश्चाद्ये, नरके नारकस्ततः । सर्पः पंचमनरके, नारकः | केसरी ततः॥ ३५॥ चतुर्थे नरके नैर,—यिकस्ततश्च चित्रकः । ओतुर्द्वितीये नरके नारको घूकपक्ष्यपि ॥४०॥ ततश्चाये हि नरके, नारको मुःखपीमितः । ततो दरिषगोपालः, सोऽजवत्कर्मयोगतः॥४१॥ त्रिनिर्विशेषकं ।। स गोपः काननेऽन्येा,देवदग्धो गतः पुरे । श्राफदत्तनमस्कारो, मृतिमाप समाधिमान् ॥४२॥ नमस्कारस्य माहात्म्या त्व,-मनूपनंदनः शेषपुष्कमदोषेण, पुगंधश्च नरोत्तम ॥ ४३ ॥ श्रुत्वेत्यईचस्तस्य, जातिस्मृतिरजायत । ततः सोऽवम् जिनं मां वं, निस्तारय दयांबुधे ॥ ४॥ अहन्नुवाच जो जज, कुरु त्वं रोहिणीतपः । सोऽपि प्रपद्याइछाक्यं, तच्चकार तपश्चिरं ॥ ४५ ॥ प्रनावाचपसस्तस्य, गंधत्वमगादत्रं । सुगंधत्वमज़द्देहे, तपसा कि न सिध्यति ॥ ४६॥ सुगंध इति तस्यासी, प्रामापि जगतीतले । सोकैः सः श्लाषितस्य, यशः पुण्यैरवाप्यते ॥४७॥ तथा तम्मनावण, सुगंधा त्वं जविष्यसि । श्रुत्वेति सा गुरोर्वाक्यं, तथेति प्रत्यपद्यत ॥ ॥ तत्तपो विधिना चक्र, शर्मदं सा मनस्विनी। क्रमात्सुगंधा सुनगा जनमान्या च सालवत् ।। ए॥ मृत्वा समाधिना सांते, देवीजूता ततश्युता । चंपेशमघवपुत्री, संजाता तनयोत्तमा ॥५०॥ मुरूपा रोहणी नाम्ना,
܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
8..
.....
Page #12
--------------------------------------------------------------------------
________________
रोहि
॥ ५ ॥
सदा शोकविवर्जिता । तव राज्ञी महीपाल, बभूवेयं महासती ||२१|| पुनर्बजाए भूपालो, जगवन् कथ्यतां मम । अस्या मयि महान् स्नेहो, ममाप्यस्यां कुतो हि सः || २२ || मुनिर्जगाद राजेंद्र, तन्निदानं वदाम्यहं । सावधानं मनः कृत्वा शृणु श्रावकपुंगव ॥ ५३ ॥ सिंहसेनोऽथ नृपतिः, सुगंधाख्यं स्वनंदनं । राज्येऽनिषिच्य तुगुरोः पार्श्वे दीक्षां स्वयं लन्नौ ॥ २४ ॥ सुगंधराजापि चिर, माराध्य जिनशासनं । प्रांत समाधिना मृत्वा देवनूयं समासदत् ॥ एए ॥ इतव जंबूदीपस्थ, विदेहे सुखसद्मनि विजये पुष्कलावत्यां, नगरी पुंरुरी किए || २६ ।। तत्रासीन्मेदिनीपालः प्रजापालनतत्परः । नाम्ना हि विमलकीर्ति, श्वारुकी र्तिर्महामतिः ॥ ५७ ॥ चारुनद्रा सुभद्धेति, नाम्ना तस्य सधर्मिणी । सुशीला मंजुवचना, लावण्यरसनिम्नगा ॥ ५८ ॥ स्वर्गात् सुगंधजीवो हि, च्युत्वा तत्कुदिकंदरे । चतुर्दशमहास्वप्न, सूचितोऽवातरन्निशि ॥ एए ॥ शुनेऽह्नि तनयं देवी, मासूत शूज लक्षणं । सहस्ररर्रिम माचीव, जयदतं शची यथा ।। ६० ।। अर्ककीर्तिरिति ख्यातं पित्रा नाम विनिर्ममे । सुतस्य प्रेमपात्रस्य, चारुगात्रस्य संपदात् ॥ ६१ ॥ धात्री निर्माल्यमानोऽसौ दृद्धिं प्राप दिने दिने । व्यधात्कलानां शौर्यादि-गुणानां च स संग्रहं ॥ ६२ ॥ क्रमाच्चक्रिपदं प्राप्य, मुक्त्वा राज्यं परं चिरं । जितशत्रुगुरोः पार्श्वे, प्रववाज सुधीनिधिः ॥ ६३ ॥ सुदुष्करं तपस्तप्त्वा शुद्धां दीक्षां प्रपास्य सः । कालं कृत्वाच्युतेोऽ भूद, द्वादशे त्रिदशालये ॥ ६४ ॥ ततश्युत्वा महीनाथ, त्वमशोकानिधोऽनवः । करणादेकतपसः, स्नेहोऽस्ति युवयोर्मिथः ॥ ६५ ॥ स्वतानां सुंदरत्वे, कारणं शृणु भूपते । वदामि मथुरापुर्या-मग्निशर्मा द्विजोऽभवत् ।। ६६ ।। बभ्रुवुर्नदनास्तस्य, सप्त दारिद्र्याजनं । निकायै लोकगेदेषु, जमंति स्म निरंतरं ॥ ६७ ॥ अन्यदा पाटलीपुत्रे, पुरे निक्षाकृते ययुः । ते सप्त नगरो
कृष्णा.
॥ ५ ॥
Page #13
--------------------------------------------------------------------------
________________
द्याने, तस्थुर्विश्रामहेतवे ।। ६८ ।। तेऽपश्यन् भूपतेः पुत्रा, न्नानाभरणभूषितान् । क्रीडतः क्रीडया कामं, सुरूपान् देवसन्निनान् ||६|| दृष्ट्वा हि क्रीडनं तेषा, मर्चिति द्विजनंदनैः । अहो पुण्यफलं चित्त, चमत्कारकरं महत् ||७०|| नूनमस्तिपस्तप्तं, परं
जन्मनि । यस्मााजकुले जन्म, लब्धं रूपमनुत्तरं ॥ ७१ ॥ प्रकारि दुष्कृतं पूर्वे, नवेऽस्मा निर्यतोऽधुना । लेने ही नकुले जन्म, दापुनः ||२|| इति चिंताजुषां तेषां मुनिर्हग्गोचरं गतः । शुभोदयेन सद्भक्त्या, स तैरागत्य वंदितः ॥७३॥ योग्यान् विज्ञाय विनया, वनतांस्तान् दयापरः । धर्मोपदेशं प्रददौ स वाचंयमपुंगवः ॥ ७४ ॥ धर्मः कल्पद्रुमः पुंसां, धर्मचिंतामणिः परः । धर्मएवापवर्गस्य, पारंपर्येण साधकः ॥ ७ए ॥ धर्मस्य जननी जीव, दथैव गदिता जिनैः । सौभाग्यारोग्यदीर्घायुः, -- श्लाघादाने पटीयसी ।। ७६ ।। इति साधुमुखात् श्रुत्वा, श्रद्धानावितचेतसः । ते प्रपद्यार्हतं धर्म, - माराध्य च दिवं गताः ।। ७७ ।। ततश्युत्वा बवस्ते, गुणपानादयस्तव । सप्तापि जपते पुत्रा, रूपेण सुरसन्निनाः ॥ ७८ ॥ अथाष्टमसुतस्याहं, वच्मि पूर्वजवं नृप । वैताढ्यशैले जिल्लांक, – पुरमासीत्पदं श्रियः ॥ ७७ ॥ तत्र विद्याधरो नाम्ना, चारुकीर्तिरनूत्पुरा । ईदचीवंदनादि, - कृत्यं चक्रे चिरं सुधीः ८० ॥ सोंते समाधिना मृत्वा, स्वर्गे सौधर्ममासदत् । ततश्युतोऽभवलोक, पालारूपस्ते सुतोऽष्टम : ॥ ८१ ॥ सान्निध्यं देवता तस्य चकार पतनक्षणे । प्राक् शुभाचीर्णतः सोऽयं, सुतोऽजायत ते नृप ॥ ८२ ॥ पुत्रीणामथ भूपाल, प्राचीन सुकृतं शृणु । वैताढ्ये श्री पुरे चित्र, — गतिर्विद्याधरोऽभवत् ॥ ८३ ॥ पुत्र्यश्चतस्रस्तस्यासन, रूपलावण्यराजिताः । जग्मुरन्येद्युरुद्यानं, क्रीमां ताः कर्तुमुद्यताः ||८|| ज्ञानिनं च मुनिं तत्रा, — पश्यंस्ताः सुकृतोदयात् । साधुरप्यवदद्रा, धर्म वित्य विधत्य च ।। ८५ ।। ऊचुस्ता न वयं विद्मः सुकृतं कुर्महे न च । मुमुक्रवदत्स्तोक, – मायुर्वो वर्तते खलु ॥ ८६ ॥ जगुस्ताः
Page #14
--------------------------------------------------------------------------
________________ कथा राहि // // // // // // // कियदस्माक,-मायुरस्ति प्रजो बद / अवक् साधुर्वासरेऽस्मिन् पंचत्वं वो नविष्यति / / 77 // तानिः सर्वाजिरप्युक्तं, मुमको स्तोकवेलया / क्रियते धर्मकृत्यं किं, परलोकमुखावहं // // वाचंयमोऽप्युवाचैवं, वचनं शृणुतानघाः / विद्यतेऽद्य दिन शुक्ल, मी पंचम्या अतिशोभनं ॥ज्या ज्ञानस्याराधनं जक्त्या, क्रियतेऽद्यतने दिने / उपवासस्य च प्रत्या--ख्यानं सुगुरुसन्निधौ // ए॥ | अतो यूयं हि कुरुतो,-पवासं श्रष्यान्विताः। मुखिन्यस्तपसानेन, नविष्यथ नवांतरे / ए१ // साधूदितं वचः श्रुत्वा, तत्तपः प्रतिपद्य ताः। अनिवंद्य गुरुं जग्मुः, स्वगृहं गतकस्मषाः॥ एकचुर्व्यतिकरं सर्व, तं पितुः पुरतो हि ताः। तेनापि श्लाषिताः सत्यो, धन्यंमन्या मुदं दधुः // ए३॥ स्थितास्ताः शुजनावन, प्रपूज्य परमेश्वरं / विद्युत्पातेन ताच, मृत्वा जग्मुः सुरालयं // 4 // ततझयुताः सुता आसन् , मुखिन्यस्तव तुपते / शुक्कैकपंचमीघस्र, तपःप्राज्यप्रभावतः // एए॥ आसां मोक्षसुखं नावि, भवेऽस्मिन्नृशिरोमणे / किमिष्टं देहिनां न स्या,-चपसः श्रीजिनोदितात // 6 // निशम्येति वचः साधोः, प्रपद्य रोहिणीतपः / गुरुं प्रणम्य स्वगृहं, राजा राझी च जग्मतुः / / ए७ // तपश्चिरं समाराध्य, नुक्त्वा सौख्यं च दंपती / राज्यमुत्सृज्य सुगुरोः, पार्षे जगृहतुव्रतं / / ए // कृत्वात्युग्रं तपः कर्म,-याकेवलमुज्वलं / प्राप्य तौ दंपती मुक्ति, जग्मतुषुःखवार्जितां // एए | रोहिण्यशोकयोवृत्तं, निशम्येति गुरूदितं / सततं क्रियतां नव्याः, प्रयत्नो रोहिणीतपे / / 200 // श्रीमत्तपगणगगना,-गणदिनमणिविजयसेनसूरीणां / शिष्याणुना कथेयं, विनिर्मिता कनककुशलेन || // 1 // श्रीशांतिचंधवाचक,-विद्यागुरुमादरात्मणम्य मया / इयनूतरसेंचुमिते (1657), वर्षे दीपोत्सव लिलिखे ॥शा युग्मं // ॥इति श्रीरोहिणीतपोमाहात्म्यविषये रोहिएयशोकचंधकथा संपूर्णा // ܐ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀