________________
॥ अर्द्धम् ॥ ॥ श्रीमद्विजयानन्दसूरीश्वरेज्यो नमः ||
॥ श्री रोहिणी - अशोकचन्द्रकथा. ॥
(श्री कनककुशल विरचिता. )
श्रीमान् पार्श्वजिनः सर्वा, नीष्टसिद्धिविधायकः । जत्र्यानां भूतये भूया, -तमासश्यामलद्युतिः ॥ १ ॥ कवीनां जननी नित्यं, पुस्तकन्यस्तहस्तका । मरालवाहना देवी, शारदा वरदास्तु मे ॥ २ ॥ नत्वा विद्यागुरुं प्राणि - प्रतिबोधैकतवे । पि लाघिते सद्भिः प्रोच्यते रोहिणी कथा || ३ || शक्यते तत्तपः कर्तुं, केनचिघीरचेतसा । बंजज्यते यदस्थीनि, मदमत्तोरु दंतिनः ॥ ४ ॥ यस्मावंति विविधा, लब्धयश्चारुसिद्धयः । यश्वाशेषपापानां कः स्तत्रीति न तत्तपः ॥ ५ ॥ रूपं सौभाग्यसंयुक्तं, शरीरं व्याधिवर्जितं । सर्वत्र विस्तृता कीर्ति - त्रिजगऊनमान्यता || ६ || ललना कमनीया च सुताः सविनया धनं । इहेति निशेषजनै-यते तपसः फलं ॥ ७ ॥ युग्मं ॥ यतः यद दुरं यद् दुराराध्यं यच्च दूरे व्यवस्थितं । तत्सर्वं तपसा साध्यं, तो हि दुरतिक्रमं ॥ ८ ॥ प्रवर्त्तते यस्तपसि शोकस्तस्य कदापि न । रोहिण्या इव विश्वेऽस्मि - स्तत्कथाथ प्रतन्यते ॥ ए ॥ जंबू