Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha
Catalog link: https://jainqq.org/explore/034181/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री आत्मानन्द-ग्रन्थमाना निमं रत्नम् ( 36 ) श्री कनकता ॥ श्री रोहिणी - अशोकचंद्रकथा ॥ दीपचंद्रासृपत्नी "मोतीबाई " इत्यभिधानायाद्रव्य साहाय्येन. प्रकाशयित्री भावनगरस्था-श्री जैन श्रात्मानन्द सजा. इदं पुस्तकं बलजदास त्रीवनदास गांधी सेक्रेटरी इत्यनेन प्रकाशितम्. र 2441 आरम संवत् 19 विम संवत् 1971 'प्रानंद' मुझानयाधिपतिना शाहलल्लुजात्रात्मजेन गुलाबचं मुषितम् . Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ // arddham // // श्रीमद्विजयानन्दसूरीश्वरेज्यो नमः ॥ ॥ श्री रोहिणी - अशोकचन्द्रकथा. ॥ (श्री कनककुशल विरचिता. ) श्रीमान् पार्श्वजिनः सर्वा, नीष्टसिद्धिविधायकः । जत्र्यानां भूतये भूया, -तमासश्यामलद्युतिः ॥ 1 ॥ कवीनां जननी नित्यं, पुस्तकन्यस्तहस्तका । मरालवाहना देवी, शारदा वरदास्तु मे ॥ 2 ॥ नत्वा विद्यागुरुं प्राणि - प्रतिबोधैकतवे । पि लाघिते सद्भिः प्रोच्यते रोहिणी कथा ॥ 3 ॥ शक्यते तत्तपः कर्तुं, केनचिघीरचेतसा । बंजज्यते यदस्थीनि, मदमत्तोरु दंतिनः ॥ 4 ॥ यस्मावंति विविधा, लब्धयश्चारुसिद्धयः । यश्वाशेषपापानां कः स्तत्रीति न तत्तपः ॥ 5 ॥ रूपं सौभाग्यसंयुक्तं, शरीरं व्याधिवर्जितं । सर्वत्र विस्तृता कीर्ति - त्रिजगऊनमान्यता ॥ 6 ॥ ललना कमनीया च सुताः सविनया धनं । इहेति निशेषजनै-यते तपसः फलं ॥ 7 ॥ युग्मं ॥ यतः यद दुरं यद् दुराराध्यं यच्च दूरे व्यवस्थितं । तत्सर्वं तपसा साध्यं, तो हि दुरतिक्रमं ॥ 8 ॥ प्रवर्त्तते यस्तपसि शोकस्तस्य कदापि न । रोहिण्या इव विश्वेऽस्मि - स्तत्कथाथ प्रतन्यते ॥ ए ॥ जंबू Page #4 -------------------------------------------------------------------------- ________________ रोहि रतोर् कथा. h0000000000000000000000000000 बीपस्य नरत-क्षेत्रे शस्यधिबंधुरे । अंगदेशोऽस्ति विख्यातो, देशानामादिमः क्षितौ ॥ 10 ॥ इतिनीतिविनिर्मुक्ता, सनीतिविहितोदया । तत्रासीहिंगताकंपा, चंपाख्या प्रवरा पुरी ॥ 11 ॥ श्रीवासुपूज्यतीर्थेश-तनयस्तत्र नीतिवित् । मघवाख्योऽजवद्राजा, प्र्जापाल्न्त्त्प्र्ः॥12॥ सदा सदाचारपरा, जनमान्या पतिव्रता । तस्यानवत् प्रिया नाम्ना, लक्ष्मीसमीरिवांगिनी ॥ 13 ॥ तयोः सुतानामष्टाना-मुपर्येकाजवत्सुता । नाना हि रोहिणी ख्याता, पित्रोरत्यंतवदना ॥ 14 ॥ चतुःषष्टिकलापात्रं, रतिरूपा प्रियंवदा । नयमार्गरता चारु-बावएयरसनिम्नगा ॥ 15 ॥ सारंगशावनयना, नयनानंददायिनी । स्त्रीजनेषु शिरोरत्नं, विझानधनसेवधिः ॥ 16 ॥ स्त्रीजातित्वेन विहित-पक्षपाता गिरा किमु । चंचकांचनगौरांगी, तनुमध्या पिकस्वरा ॥ 7 ॥ सर्वस्यापि कुटुंबस्य, मान्याह्लादकरी च सा । स्तोकं हि वस्तु मिष्टं स्यादिति लोकोऽपि नापते ॥ 10 ॥ चतुर्भिः कन्नापकं । / शोजनं यौवनं प्राप्तां, तो सुतां वीक्ष्य नूमिपः । मघवाख्यश्वकारोच्चै-स्तत्स्वयंवरमंझपं ॥ 15 ॥ प्रेषयित्वा ततो दूता-नाहूतास्तेन bhuurishH। राजानो राजपुत्राश्च, रूपनिर्जितमन्मथाः ॥ 20 ॥ aNgvNgkliNgaaNdhrjaalNdhrmrusthlaaH| lATanoTamahAnoTa, मेदपाटविराटकाः ॥ 21 ॥ गउमचउममहाराष्ट्र, सौराष्ट्रकुरुगुर्जराः । पानीरकोरकाश्मीर, गोलपंचालमालवाः ॥ 22 ॥ हुणचीपमहाचीण, कच्चकर्णाटकुंकणाः । सपादलक्षनेपाल-कन्यकुब्जककुंतलाः ॥ 23 ॥ मगधानिषधासिंधु, विदर्जेद्रविऔंद्रकाः । इत्याचनेकदेशेच्यस्तत्राजग्मुर्नृपोत्तमाः ॥ 24 ॥ से सर्वे मुंदराकाराः, shRNgaarrsnaajnN| मंचानुच्चानलंचक्रु-विमानानीव नाकिनः ॥ 25 ॥ शुनेहि श्वेतवसना, नाता कृतविलेपना । महानूषणधरा. कज्जलांकितलोचना ॥ 26 ॥ समग्रयूनां चित्तानि, सहसा पश्यतोहरा । अतिप्राइसखीवर्गा-नुगता विकसन्मुखी ॥ 27 ॥ नृवाह्यवाहनारुढा, मुरीव घरणीगता । समागाघोहिणी कन्या 000000000000000000000 // 1 // Page #5 -------------------------------------------------------------------------- ________________ 00000 ////////////////////////////////////////////////////////////////////// || तं स्वयंवरमं ॥ 20 ॥ त्रिनिर्विशेषकं ॥ नूपानां नामगोत्रेषु. विज्ञा विज्ञातमानसा । पुरोभूय जगादोच्चैत्रिणी रोहिणीप्रति ॥ शे । सिद्धाशस्यशस्यानां, मालवानामसौ प्रन्नुः । विवेकनयनैपुण्यपूर्णोऽयं गुर्जराधिपः ॥ 30 ॥ कदस्यादिफलास्वादविज्ञ: कुंकणराडयं । शत्रुजयाधिविज्राजि-सौराष्ट्नूपतिस्त्वयं ॥ 31 / / अयं हि चित्रकूटाधि-विलसन्मेदपाटराट् । सघवक बमोहासि-नेपालानामसौ पतिः ॥ 3 ॥ प्रौढकोटिशिलाशासिमगधानामसौ वितुः । अयमर्बुदतोर्योध-न्मरुस्थलमहीपतिः । ॥ 33 / / असौ तु शारदापाद--न्यासकाश्मीरदेशराट् । अयं हि मत्तमातंगकलिंगविषयाधिपः ॥ 34 ॥ असौ चारुगुणश्रेणीवीतशोकनृपात्मजः । नाम्ना घशोकचंघाख्यो, भूपतिर्भूरितिभृत् ॥ 35 ॥ सपादलकदेशेशः, shriimnnaagpursthitiH| युवा न्यायरतो धीमान, विख्यातो नूतलेऽखिले ॥ 36 ॥ युग्मं ॥ इत्याधखिलभूपेषु, यस्ते चेतसि रोचते । वरस्तमेव जो नछे, वृण धीक्ष्य विशेषतः ॥ 37 ॥ इति तचनं श्रुत्वा, रोहिण्युत्फुसलोचना । प्रत्येकं नृपतीनुञ्चै-वींदतेस्म दृशा स्वयं ॥ 30 ॥ अन्यानशेषनूपालान् , मुक्त वा सा वरमालिकां । अशोकचंनूपस्य, कंठे चिकेप दवहृत् ॥ 35 ॥ कन्यापित्रा ततो भक्त्या, सत्कृता वसनादिनिः । विसृष्टाश्च नृपाः सर्वे, जग्मुः स्वान् विषयान् प्रति ॥ 40 ॥ मघवाख्यो महीना, शुचलनेऽथ सोत्सवं । अशोकचंद्ररोहिण्यो-विवाह विधिना व्यधात् ॥ 41 ॥ आश्वीयं हास्तिकं चारु-नूषणानि मणीनपि । जामातुः श्वशुरः प्रादाकरमोचनपर्वणि ॥ 42 ॥ अथाशोकनृपस्तत्र, परिणीय नृपांगजां । तस्थिवान् कतिचिद्घतान् , समोदं श्वशुराग्रहात् । / 13 ॥ अन्येधुर्जननी पुत्री, विनयावनतामवक् । पोच्यमानां मया नद्रे, हितशिदा शूनां शृणु । / 4 / पत्यौ प्रीतिमती रक्ता, जक्तौ देवेषु साधुषु । विरक्ता दर्शनेऽन्येषां, नृणां नूयाश्च रागतः ॥ 45 ॥ पत्यादितिः शिक्षिता त्वं, मा काषीः कर्हि चित्क्रुधं । सुखे 0000000000000000 Page #6 -------------------------------------------------------------------------- ________________ कथा. 0000000000000000000000000000000000 all satyapi दोनत्वं, विषादं च विशेषतः ॥ 46 ॥ गुणेष्वेवादरः कार्यः, कलानां शिक्षणे त्या। अईत्मणीतधर्म च, विद्यायां विनये नये ॥ 47 ॥ कमावती सुतवती, नूयाः सतीमतविका । शास्त्रोदितं वधूकृत्यं, कुर्याः सकलमादरात् ॥ 4 ॥ तथाहि-शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुदीक्रिया स्थानीवालनधान्यपेषण निदो गोदोहतन्मयने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूजतननांदेकृविनया: कृत्यानि वध्वा इति ॥ 45 ॥ जनन्यानिहिता शिक्षा, प्रतिपेदे तथेति सा । हितैषिणा हि गुरुणा, शिष्यो विनयवानिव ॥ 10 ॥ अथ श्वशुरमापृच्छय, समादाय पियां निजा। अशोकचंचो नृपतिः, स्वपुरं सैन्ययुग्ययो ॥ 51 ॥ सहस्रनेत्रः शच्येव, रत्येव रतिवचनः । सार्धं दयितया भूपो, विलास यथासुखं ॥ ॥ क्रमाञ्चतुष्कं पुत्रीणामष्टौ च प्रवराः सुताः । संजझिरे हि रोहिण्याः, सुरूपाः शुनलक्षणाः ॥ 53 ॥ सप्तनूमिकसत्सौध-गवाक्षस्थेन नूभृता । सोकपालानिधः पुत्रो-'न्यदोत्संगे निवेशितः ॥ 54 ॥ तस्मिन्नवसरे काचि-दत्यासन्नग्रहस्थिता । मृतस्वपुत्रपुःखेन, रुरोद भृशमंगना ॥ 55 ॥ महीनतुः समीपस्था, राझी श्रीरोहिणी तदा । ता स्त्रियं रुदतीं वीक्ष्य, पोचे पाणप्रियं निजं ॥ 56 ॥ केहि रागं करोत्येषा. पसु रागेषु धीम्ती। चित्रकृन्नाटकं किं वा, विचित्राभिनयान्वितं । / 57 ॥ स्मित्वा मनाग्महीपाला, स्वप्रियामवदच्चुने । इदं हि रोदनं लोके, को न जानाति देहभृत् ॥en। रोदनं हसनं कामक्रीमा नदणमीक्षणं । गमनं शयनं निशा स्वयं सिधान्यपूनि हिए। अपुण्ययोगाजंतूनां, जायते ध्न्हान्य्ः। अनिष्टयोगा इष्टानां, वियोगाश्चाधयो रुज्ः॥ 6 ॥ ततः स्याद् दुःसहं दु:खं, स्याचतो रोदनोऊपः । संनवेचदाणादेव, स तु स्त्रीणां विशेषतः ॥ 61 ॥ युग्मं ॥ त्वं तु गर्ववशादेवं, ब्रवीषि मुखिनी सती, नमुःष्यत्युदरं पार्थ, यस्य तस्येति च स्मितं ॥ 62 ॥ इति चतुर्वचः श्रुत्वा, जगाद किस 000000000000000000000000000000000000 Page #7 -------------------------------------------------------------------------- ________________ ////////////////////////////////////////////////////////////////////////// रोहिन्नी। इदं हि रोदनं नाथ, मम नायाति सर्वथा ॥ 63 ॥ नास्ति मे मानसे गर्यो राज्यैश्वर्यसुखोद्भवः । न चापि हास्यवचनमनहें बदनांबुजे । / 64 ॥ ततो वसुमतीपालो, बनाण निजवानां । वामोरु सांप्रतं पश्य, रोदनं शिक्ष्यामि ते ॥ 65 ॥ इत्युक्त्वा लोकपामाख्य-मुत्संगात्स्वीयमंगजं । कराच्या सहसोत्पाट्याधस्ताचिकेप नृप्तिः॥ 66 ॥ तदा हाहारवश्चक्रे, राज्ञः पार्थ्स्थितैन्रैः। भवेद् दुःख न केषां हि, महता विपदागमे ॥ 67 ॥ चन्नन्करादयं सूनुः , पतितो देति नूधवः । जगौ तथापि रोहिएया, नाजूद मुखं न रोदनं । / 60 / / तावत्पतंतं तं बालं गृहीत्वा पुरदेवता । सिंहासने मुमोचाधः-स्थिओ स्वयं विनिर्मिते ॥ 6e । राज्ञादिष्टा नरास्तस्मात, स्थानाउत्तीर्य सत्वरं । ददृशुर्विक्षसंतं तं, हसंत शिशुमुच्चकैः ॥ 70॥ निवृत्स्य हर्षितास्तेऽथ, स्ण्योजित्क्र्घ्याः। राज्ञो विझपयामामु-नंदनक्षेममुत्सुकाः ॥ 71 ॥ तत्स्वरूपं शिशोवींदय, विस्मिताः सौवचेतसि । अहो पुण्यमहो पुण्य,-मिति सर्वे जगुर्जनाः ॥ 72 ॥ यतः-पुण्यैः संजाव्यते पुंसा-मसंजायमपि क्षितौ । तेरुर्मेरुसमाः शैलाः किं न रामस्य वारिधौ । / 73 ॥ वने रणे शत्रुजलाग्रिमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रति । पुण्यानि पुराकृतानि ॥ 74 ॥ धन्येय: रोहिणी रामा या न जानाति रोदितुं । सर्वत्र प्रपथे तस्या, इति श्लाघा जने हिता ॥ 7 ॥ अन्यदा श्रीवासुपूज्य,-जिनशिष्यो म्हामुनी। रूप्यकुंजस्वर्णकुंज,नामानावागताविह । / 76 ॥ तयोरागमनं श्रुत्वा, गत्वा च सपरिबदः । नत्वा तो मेदिनीपासो, निषसाद यथाविधि ॥ 77 ॥ चतुनिधरो धीरो, रूप्यकुंजानिधो मुनिः। प्रददौ देशन, सम्यम्, जनानां हित्काम्य्या॥ 70 ॥ तद्यथा-अस्थिरेण शरीरेण, स्थिरं धर्म समाचरेत् । प्रायेणं खलु यास्यति, प्राणाः प्रापूर्णका इव ॥ 7 ॥ धर्मो दुष्कर्मघौघ,-तापनिर्वापणौषधं । साध्यते वपुषानेन, कूपकेनेव शर्करा ॥ 70 ॥ नमस्कारं हारं 000000000000000000000000000000000000 Page #8 -------------------------------------------------------------------------- ________________ मोहि17 ? 11 1111 वहत हृदये कर्णयुगले, श्रुतं ताटंकानं करकुवलयोर्दानवलयं । गुरोराज्ञां शीर्ष मुकुटमतुलं येन जविकाः, स्वयं युष्मत्कंठे क्षिपति घरमा शिववधूः ॥ 81 इत्यादिदेशनामांते, गुरुं पप्रच्छ भूपतिः । दुःखं न वेत्ति भगवन, रोहिणी रोदनादिकं ॥ 82 ॥ अनया किं कृतं सम्यक्, पुण्यं प्राचीनजन्मनि । कथ्यतां विस्मयकरं, विधाय करुणां मयि । / 83 / / गुरुरूचेऽत्रैव पुरे, धन मित्रो - 'जवद्धनी । तस्यासीत्सुंदरी नार्या ॥ वासवस्य शची यथा ॥ 84 ॥ तयोर्वभूव तनया, कुरूपाधिककुनेगा । दुर्गंधा कज्जलश्यामा, नाम्ना कामीति विश्रुता ॥ 8e ॥ सा यौवनवती पित्रा दत्ता कस्य कस्यचित् । धनकोट्या समं सोऽपि परं नेच्छति तां खलु ॥ 86 ॥ अन्यदा धनमित्रः स, चौरं श्रीषेणनामकं । मार्यमाणं मोचयित्वा मोत्वौकसि तमब्रवीत् ॥ 87 ॥ जो न मद्गृहे तिष्ठ, दत्तेयं ते मया सुता । सुखं झुंदव गृहाणाशु, वस्त्राण्याभरणानि च ॥ 87 ॥ तथेति प्रतिपद्यासौ, स्थितः श्रेष्टी - शवेश्मनि । जो जितश्चारुपकान्नैः श्वश्र्वा विविध गतिः ॥ 8 ॥ अथ सुष्वाप पढयंके, निशायां स तया सह । क्षणाचदेहदुर्गेधा, भंष्ट्रा स प्रययौ कचित् ॥ 70 ॥ तं नष्टं तत्पिता ज्ञात्वा ज्यधादेवं निजां सुर्ता । दीनादिभ्यः सदा दानं देहि सर्वसुखप्रदं ॥ 71 ॥ साझां पितुः प्रपद्याभू, -द्दानं दातुमथोद्यता । दुर्गंधायाः करात्तस्याः कोऽप्यन्नं नो ललौ परं ॥ 2 ॥ ततोऽतिदुःखिनी दीना, तस्थौ सा रुदती भृशं । अनुक्तं सत्कथं कर्म, क्षयं याति हि देहिनां ॥ 93 ॥ यतः - नामुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव नोक्तव्यं कृतं कर्म शुभाशुभं ॥ e4 ॥ अन्यदा तत्पुरोधाने, गुरुझनी समागमत् । धन मित्रानिधः श्रेष्टी, तदनकृते ययौ ॥ 5 ॥ गुरुं प्रणम्य विधिना, श्रुत्वा धर्मस्य देशनां । पुत्र्याः पूर्वभवं श्रेष्टी, पछ रचितांजलिः ॥ 96 ॥ उवाच गुरुरप्येव, - मत्रैव नरतेऽनवत् । पुरं गिरिपुरं नाम, श्रिया स्वःपुरसनिनं 101 कथा. ॥ 3 ॥ Page #9 -------------------------------------------------------------------------- ________________ ||| || e7|| तत्रासीन्यायनिरतः , पृथ्वीपालानिधो नृपः । तस्य सिकिमती राझी, बभूवात्यंतवसभा ॥ e॥ ययावन्यधुरुद्याने II क्रोमितुं सप्रियो नृपः । तदा चैक्षिष्ट निदाय, मुनिमायातमुत्तमं ॥ एए। ध्यायतिस्मेति नृपतिः , साधुरेप गुणाकरः । महातीर्थ पुण्यपात्रं, कर्मक्षयसमुद्यतः । / 100 / यतः-साधूनां दर्शनं पुण्यं, तीर्थजूता हि साधवः । तीर्थ फाति कालेन, सद्यः साधुसमागमः ॥ 1 ॥ तदम्म साधुवाय, निःस्पृहाय वपुष्यपि । शुखानपानयोर्दानं, फाय महते नवेत् ॥ ॥ यतः-"दानमौचित्यविज्ञान, सत्पात्राणां परिग्रहः । सुकृतं समनुत्वं च, पंच प्रतिनुवः श्रियः ॥ 3 ॥ ध्यात्वेति नूपातः स्माह, स्वप्रियां प्रेमसंनृतां । अस्मै वलित्वा मुनये,दानं देहि वरानने ॥ 4 ॥ प्रपद्य तघचः पत्यु,-रेषा बहिःप्रमोदनाक । क्रीमांतरायाद्रु। टांत,-वले स्वगृहमति ॥ ॥ गत्वा सा स्वगृहं तस्मै, साधवे कटुतुंबकं । प्रद्वेषपूरिता प्रादात, प्रविष्टाः किं न कुर्वते ॥ 6 ॥ मुनिः कृत्वा तमाहारं, स्वांत्यावस्थां विनाव्य च । विधायाऽनशनं सम्यग्, जगाम त्रिदशालयं ॥ 7 ॥ विज्ञाय तन्महीपालः, सर्व व्यतिकरं क्रुधा । पुतं निष्कासयामास, तां राझी निजदेशतः । / 7 / सानवलप्तमे घने, वराकी कुस्स्त्तिन्। ततः । अत्युग्राणां हि पापाना,-मिहैव फसमाप्यते ॥ e॥ यतः-चेइअदव्व विणासे, सिघाए पश्यणस्स न्द्दाहे। संजश्चनजंगे, मनग्गी बोहितानस्स ॥ 10 ॥ चिरं जनैनिंद्यमाना, ताड्यमाना पदे पदे । सा मृत्वा नरकं षष्ट, जगामायसमार्जितं ॥ 11 ॥ ततस्तिरश्चां सा योना,वुत्पन्ना पूर्वकर्मतः । ततश्च दु:खप्रचुरे, सप्तमे नरके खलु ॥ 12 ॥ एवं हि प्रययौ पापा, सर्नेषु नरकेषु सा । नराणां पाप्मनां न स्या,-भरकादपरा गतिः । / 13 ॥ ततः सा सर्पिणी चोष्ट्री, शृगाझी कुकुटी त्था। शूकरी गृहगोधा च, जलौका मूपिका पुनः ॥ 14 ॥ काकी शुनी बिमालीच, रासजी गौरजा तथा । प्रायोऽग्निशस्त्रघातायै,-मृतिरेषु जवेष्वभूत् ॥ 15 / / युग्मं ॥ 00000000000000000000000000000000000 000000000000000000000000000000000 Page #10 -------------------------------------------------------------------------- ________________ रोहि॥4॥ 300000000000000000000000000000000000 | धेनुस्तु स्वांत्यसमये, नमस्कारं गुरूदितं । श्रुत्वानुमोदयामास, मृतिमाप च तत्क्षणात् ॥ 16 / / नमस्कारपजावण, सानव त्तव नंदिनी । कर्मणा तेन मुर्गधा, उगाच महामते ॥ 17 ॥ इति पूर्वनवोदंत,-माकर्ण्य गुरुन्नोदित्ण्। शुजध्यानवशात्काली, all lene जातिस्मृति क्षणात् ॥ 18 ॥ दृष्ट्वा पूर्वजवानेषा, जीता मुनिमवोचत । एतस्मादमुष्कृताद जाग्मां, निस्तारय दयापर ॥ 1 ॥ गुरुः प्रोवाच जो नजे, कुरु त्वं रोहिणीतपः । सप्तवाणि सप्तैव, मासान् यावच्चुलाशया ॥ 20 ॥ रोहिणीनामनक्षत्र,-दिने हि क्रियतां त्वया । उपवासश्चाहतोऽर्चा, वासुपूज्यस्य न्क्तित्ः॥1॥ एतचपमनावाव,-मशोकचंपतेः । नूत्वा राझी तपस्तप्त्वा, वजिष्यास शिवं शुने ॥ ॥ तदा हि वासुपूज्यस्या,-ईतस्तीर्थ नविष्यति । पावनं भव्यलोकाना,-मीहितार्थसुरद्रुमं ॥ 23 ॥ रजताशोकवृक्षस्य, ततस्थे जिनसमनि । सुवर्णनिर्मिते वासु,-पूज्यस्य प्रतिमां नवां ॥ 4 ॥ कारयित्वा रत्रमयी, नानाजरणजूषितां । विधाय भजे सतत,-मधुना त्वं प्रपूजय ॥ 25 ॥ युग्मं । / तेम पुण्येन जो नजे, त्वं सुगंधा नविष्यसि । मुगंधनूपवरि-पुण्यादिष्टं न किं भवेत् ॥ 16 ॥ सावदनगवन् कोऽयं, सुगंधाख्यो महीपतिः । गुरुर्बनाण जरते,-त्रास्ति सिंहपुरं पुरं ॥ 7 ॥ सिंहसेनानिधस्तत्र, भूपोऽजूद रिविक्रमः । पल्यासीत्तस्य कनक,-प्रभा चारुपजान्विता ॥ 28 ॥ तयोर्बनूव तनयो, लोकानाम्पियोऽधिक्ण्। सुगंधो पुर्नगो नियो, नाम्ना निर्नामकः स्मृत्ः॥2e तेनान्यदा मुदावंदि, जिनः पद्ममनानिधः । पृष्टश्च विनयात्पूर्व,-जवोऽथ मजुरप्यवक् ॥ 30 ॥ बभूव श्रीनागपुरात, पुराद् छादशयोजने । नीलवजिरिरत्युच्चो, विशालवरगहरः ॥ 31 ॥ तत्रैकः कुरुते साधु, मासपणमादरात् । पूर्वकर्म पयितुं, वरवैराग्यसागरः ॥ 35 ॥ तदा तत्रागमध्याधः, पाणौ विधृत्कार्मुक्ः। मृगादिजंतुजाताना, 0000000000000000000000000000 // Page #11 -------------------------------------------------------------------------- ________________ 00000000000000000000000000000 | हिंसायां विहितादरः ॥ 33 ॥ मुनिप्रनावात्सव्याधः, स्वकृत्ये निष्फोऽजनि । साधुडगाम ग्रामांत,-निंदायै पारणाहनि ॥ 34 ॥ कृत्वा पारणकं साधु,-स्तत्रागत्य शुजाशयः । कायोत्सर्ग चकारोंच्चैः, शत्रुमित्रसमानहक् ॥ 35 ॥ व्याधः क्रुधा ज्वलन् साधु-सभिधाविधनोत्करे । चिप वहि पापात्मा, किं धकृत्यं पुरात्मनां । / 36 ॥ व्यथां तपो अवां साधुः, सहमानः सूस्सहां । शुजध्यानवशात्पाप्य, केवलं मुक्तिमासदत् ॥ 37 ॥ व्याधोऽपि तेन पापेन, गलत्कुष्टी । बनून सः । तापार्दितः क्रमान्मृत्वा, सप्तमं नरकं ययौ ॥ 30 ॥ ततो घूकस्ततश्चाद्ये, नरके नारकस्ततः । सर्पः पंचमनरके, नारकः । केसरी त्त्ः॥ 35 ॥ चतुर्थे नरके नैर,--यिकस्ततश्च चित्रकः । ओतुर्द्वितीये नरके नारको घूकपक्ष्यपि ॥ 40 ॥ ततश्चाये हि नरके, नारको मुःखपीमितः । ततो दरिषगोपालः, सोऽज्व्त्क्र्म्योग्त्ः॥41॥ त्रिनिर्विशेषकं । / स गोपः काननेऽन्येआ,देवदग्धो गतः पुरे । श्राफदत्तनमस्कारो, मृतिमाप समाधिमान् ॥ 42 ॥ नमस्कारस्य माहात्म्या त्व,-मनूपनंदनः शेषपुष्कमदोषेण, पुगंधश्च नरोत्तम ॥ 43 ॥ श्रुत्वेत्यईचस्तस्य, जातिस्मृतिरजायत । ततः सोऽवम् जिनं मां वं, निस्तारय दयांबुधे ॥ 4 ॥ अहन्नुवाच जो जज, कुरु त्वं रोहिणीतपः । सोऽपि प्रपद्याइछाक्यं, तच्चकार तपश्चिरं ॥ 45 ॥ प्रनावाचपसस्तस्य, गंधत्वमगादत्रं । सुगंधत्वमश्2अद्देहे, तपसा कि न सिध्यति ॥ 46 ॥ सुगंध इति तस्यासी, प्रामापि जगतीतले । सोकैः सः श्लाषितस्य, यशः पुण्यैरवाप्यते ॥ 47 ॥ तथा तम्मनावण, सुगंधा त्वं जविष्यसि । श्रुत्वेति सा गुरोर्वाक्यं, तथेति प्रत्यपद्यत ॥ ॥ तत्तपो विधिना चक्र, शर्मदं सा म्न्स्विनी। क्रमात्सुगंधा सुनगा जनमान्या च सालवत् । / e॥ मृत्वा समाधिना सांते, देवीजूता ततश्युता । चंपेशमघवपुत्री, संजाता तनयोत्तमा ॥ 50 ॥ मुरूपा रोहणी नाम्ना, //////////////////////// // ////////////////////////////////////////////////// 8.. ..... Page #12 -------------------------------------------------------------------------- ________________ रोहि ॥ 5 ॥ सदा शोकविवर्जिता । तव राज्ञी महीपाल, बभूवेयं महासती ॥21॥ पुनर्बजाए भूपालो, जगवन् कथ्यतां मम । अस्या मयि महान् स्नेहो, ममाप्यस्यां कुतो हि सः ॥ 22 ॥ मुनिर्जगाद राजेंद्र, तन्निदानं वदाम्यहं । सावधानं मनः कृत्वा शृणु श्रावकपुंगव ॥ 53 ॥ सिंहसेनोऽथ नृपतिः, सुगंधाख्यं स्वनंदनं । राज्येऽनिषिच्य तुगुरोः पार्श्वे दीक्षां स्वयं लन्नौ ॥ 24 ॥ सुगंधराजापि चिर, माराध्य जिनशासनं । प्रांत समाधिना मृत्वा देवनूयं समासदत् ॥ एए ॥ इतव जंबूदीपस्थ, विदेहे सुखसद्मनि विजये पुष्कलावत्यां, नगरी पुंरुरी किए ॥ 26 / / तत्रासीन्मेदिनीपालः प्रजापालनतत्परः । नाम्ना हि विमलकीर्ति, श्वारुकी र्तिर्महामतिः ॥ 57 ॥ चारुनद्रा सुभद्धेति, नाम्ना तस्य सधर्मिणी । सुशीला मंजुवचना, लावण्यरसनिम्नगा ॥ 58 ॥ स्वर्गात् सुगंधजीवो हि, च्युत्वा तत्कुदिकंदरे । चतुर्दशमहास्वप्न, सूचितोऽवातरन्निशि ॥ एए ॥ शुनेऽह्नि तनयं देवी, मासूत शूज लक्षणं । सहस्ररर्रिम माचीव, जयदतं शची यथा । / 60 / / अर्ककीर्तिरिति ख्यातं पित्रा नाम विनिर्ममे । सुतस्य प्रेमपात्रस्य, चारुगात्रस्य संपदात् ॥ 61 ॥ धात्री निर्माल्यमानोऽसौ दृद्धिं प्राप दिने दिने । व्यधात्कलानां शौर्यादि-गुणानां च स संग्रहं ॥ 62 ॥ क्रमाच्चक्रिपदं प्राप्य, मुक्त्वा राज्यं परं चिरं । जितशत्रुगुरोः पार्श्वे, प्रववाज सुधीनिधिः ॥ 63 ॥ सुदुष्करं तपस्तप्त्वा शुद्धां दीक्षां प्रपास्य सः । कालं कृत्वाच्युतेओ' भूद, द्वादशे त्रिदशालये ॥ 64 ॥ ततश्युत्वा महीनाथ, त्वमशोकानिधोऽनवः । करणादेकतपसः, स्नेहोऽस्ति युवयोर्मिथः ॥ 65 ॥ स्वतानां सुंदरत्वे, कारणं शृणु भूपते । वदामि मथुरापुर्या-मग्निशर्मा द्विजोऽभवत् । / 66 / / बभ्रुवुर्नदनास्तस्य, सप्त दारिद्र्याजनं । निकायै लोकगेदेषु, जमंति स्म निरंतरं ॥ 67 ॥ अन्यदा पाटलीपुत्रे, पुरे निक्षाकृते ययुः । ते सप्त नगरो कृष्णा. ॥ 5 ॥ Page #13 -------------------------------------------------------------------------- ________________ द्याने, तस्थुर्विश्रामहेतवे । / 68 / / तेऽपश्यन् भूपतेः पुत्रा, न्नानाभरणभूषितान् । क्रीडतः क्रीडया कामं, सुरूपान् देवसन्निनान् ॥6॥ दृष्ट्वा हि क्रीडनं तेषा, मर्चिति द्विजनंदनैः । अहो पुण्यफलं चित्त, चमत्कारकरं महत् ॥70॥ नूनमस्तिपस्तप्तं, परं जन्मनि । यस्माआजकुले जन्म, लब्धं रूपमनुत्तरं ॥ 71 ॥ प्रकारि दुष्कृतं पूर्वे, नवेऽस्मा निर्यतोऽधुना । लेने ही नकुले जन्म, दापुनः ॥2॥ इति चिंताजुषां तेषां मुनिर्हग्गोचरं गतः । शुभोदयेन सद्भक्त्या, स तैरागत्य वंदितः ॥ 73 ॥ योग्यान् विज्ञाय विनया, वनतांस्तान् दयापरः । धर्मोपदेशं प्रददौ स वाचंयमपुंगवः ॥ 74 ॥ धर्मः कल्पद्रुमः पुंसां, धर्मचिंतामणिः परः । धर्मएवापवर्गस्य, पारंपर्येण साधकः ॥ 7e ॥ धर्मस्य जननी जीव, दथैव गदिता जिनैः । सौभाग्यारोग्यदीर्घायुः, -- श्लाघादाने पटीयसी । / 76 / / इति साधुमुखात् श्रुत्वा, श्रद्धानावितचेतसः । ते प्रपद्यार्हतं धर्म, - माराध्य च दिवं गताः । / 77 / / ततश्युत्वा बवस्ते, गुणपानादयस्तव । सप्तापि जपते पुत्रा, रूपेण सुरसन्निनाः ॥ 78 ॥ अथाष्टमसुतस्याहं, वच्मि पूर्वजवं नृप । वैताढ्यशैले जिल्लांक, - पुरमासीत्पदं श्रियः ॥ 77 ॥ तत्र विद्याधरो नाम्ना, चारुकीर्तिरनूत्पुरा । ईदचीवंदनादि, - कृत्यं चक्रे चिरं सुधीः 80 ॥ सोंते समाधिना मृत्वा, स्वर्गे सौधर्ममासदत् । ततश्युतोऽभवलोक, पालारूपस्ते सुतोऽष्टम : ॥ 81 ॥ सान्निध्यं देवता तस्य चकार पतनक्षणे । प्राक् शुभाचीर्णतः सोऽयं, सुतोऽजायत ते नृप ॥ 82 ॥ पुत्रीणामथ भूपाल, प्राचीन सुकृतं शृणु । वैताढ्ये श्री पुरे चित्र, -- गतिर्विद्याधरोऽभवत् ॥ 83 ॥ पुत्र्यश्चतस्रस्तस्यासन, रूपलावण्यराजिताः । जग्मुरन्येद्युरुद्यानं, क्रीमां ताः कर्तुमुद्यताः ॥8॥ ज्ञानिनं च मुनिं तत्रा, -- पश्यंस्ताः सुकृतोदयात् । साधुरप्यवदद्रा, धर्म वित्य विधत्य च । / 85 / / ऊचुस्ता न वयं विद्मः सुकृतं कुर्महे न च । मुमुक्रवदत्स्तोक, - मायुर्वो वर्तते खलु ॥ 86 ॥ जगुस्ताः Page #14 -------------------------------------------------------------------------- ________________ कथा राहि ॥ ॥ ॥ ॥ ॥ // // कियदस्माक,-मायुरस्ति प्रजो बद । अवक् साधुर्वासरेऽस्मिन् पंचत्वं वो नविष्यति । / 77 ॥ तानिः सर्वाजिरप्युक्तं, मुमको स्तोकवेलया । क्रियते धर्मकृत्यं किं, परलोकमुखावहं ॥ ॥ वाचंयमोऽप्युवाचैवं, वचनं शृणुतानघाः । विद्यतेऽद्य दिन शुक्ल, मी पंचम्या अतिशोभनं ॥ज्या ज्ञानस्याराधनं जक्त्या, क्रियतेऽद्यतने दिने । उपवासस्य च प्रत्या--ख्यानं सुगुरुसन्निधौ ॥ e॥ | अतो यूयं हि कुरुतो,-पवासं shrssyaanvitaaH| मुखिन्यस्तपसानेन, नविष्यथ नवांतरे । e1 ॥ साधूदितं वचः श्रुत्वा, तत्तपः प्रतिपद्य ताः। अनिवंद्य गुरुं जग्मुः, स्वगृहं ग्त्क्स्म्स्साः॥ एकचुर्व्यतिकरं सर्व, तं पितुः पुरतो हि ताः। तेनापि श्लाषिताः सत्यो, धन्यंमन्या मुदं दधुः ॥ e3॥ स्थितास्ताः शुजनावन, प्रपूज्य परमेश्वरं । विद्युत्पातेन ताच, मृत्वा जग्मुः सुरालयं ॥ 4 ॥ ततझयुताः सुता आसन् , मुखिन्यस्तव तुपते । शुक्कैकपंचमीघस्र, तपःप्राज्यप्रभावतः ॥ एए॥ आसां मोक्षसुखं नावि, भवेऽस्मिन्नृशिरोमणे । किमिष्टं देहिनां न स्या,-चपसः श्रीजिनोदितात ॥ 6 ॥ निशम्येति वचः साधोः, प्रपद्य रोहिणीतपः । गुरुं प्रणम्य स्वगृहं, राजा राझी च जग्मतुः । / e7 ॥ तपश्चिरं समाराध्य, नुक्त्वा सौख्यं च दंपती । राज्यमुत्सृज्य सुगुरोः, पार्षे जगृहतुव्रतं । / ए ॥ कृत्वात्युग्रं तपः कर्म,-याकेवलमुज्वलं । प्राप्य तौ दंपती मुक्ति, जग्मतुषुःखवार्जितां ॥ एए । रोहिण्यशोकयोवृत्तं, निशम्येति गुरूदितं । सततं क्रियतां नव्याः, प्रयत्नो रोहिणीतपे । / 200 ॥ श्रीमत्तपगणगगना,-गणदिनमणिविजयसेनसूरीणां । शिष्याणुना कथेयं, विनिर्मिता कनककुशलेन ॥ ॥ 1 ॥ श्रीशांतिचंधवाचक,-विद्यागुरुमादरात्मणम्य मया । इयनूतरसेंचुमिते (1657), वर्षे दीपोत्सव लिलिखे ॥shaa युग्मं ॥ ॥इति श्रीरोहिणीतपोमाहात्म्यविषये रोहिएयशोकचंधकथा संपूर्णा ॥ '////////////////////////////////