________________
द्याने, तस्थुर्विश्रामहेतवे ।। ६८ ।। तेऽपश्यन् भूपतेः पुत्रा, न्नानाभरणभूषितान् । क्रीडतः क्रीडया कामं, सुरूपान् देवसन्निनान् ||६|| दृष्ट्वा हि क्रीडनं तेषा, मर्चिति द्विजनंदनैः । अहो पुण्यफलं चित्त, चमत्कारकरं महत् ||७०|| नूनमस्तिपस्तप्तं, परं
जन्मनि । यस्मााजकुले जन्म, लब्धं रूपमनुत्तरं ॥ ७१ ॥ प्रकारि दुष्कृतं पूर्वे, नवेऽस्मा निर्यतोऽधुना । लेने ही नकुले जन्म, दापुनः ||२|| इति चिंताजुषां तेषां मुनिर्हग्गोचरं गतः । शुभोदयेन सद्भक्त्या, स तैरागत्य वंदितः ॥७३॥ योग्यान् विज्ञाय विनया, वनतांस्तान् दयापरः । धर्मोपदेशं प्रददौ स वाचंयमपुंगवः ॥ ७४ ॥ धर्मः कल्पद्रुमः पुंसां, धर्मचिंतामणिः परः । धर्मएवापवर्गस्य, पारंपर्येण साधकः ॥ ७ए ॥ धर्मस्य जननी जीव, दथैव गदिता जिनैः । सौभाग्यारोग्यदीर्घायुः, -- श्लाघादाने पटीयसी ।। ७६ ।। इति साधुमुखात् श्रुत्वा, श्रद्धानावितचेतसः । ते प्रपद्यार्हतं धर्म, - माराध्य च दिवं गताः ।। ७७ ।। ततश्युत्वा बवस्ते, गुणपानादयस्तव । सप्तापि जपते पुत्रा, रूपेण सुरसन्निनाः ॥ ७८ ॥ अथाष्टमसुतस्याहं, वच्मि पूर्वजवं नृप । वैताढ्यशैले जिल्लांक, – पुरमासीत्पदं श्रियः ॥ ७७ ॥ तत्र विद्याधरो नाम्ना, चारुकीर्तिरनूत्पुरा । ईदचीवंदनादि, - कृत्यं चक्रे चिरं सुधीः ८० ॥ सोंते समाधिना मृत्वा, स्वर्गे सौधर्ममासदत् । ततश्युतोऽभवलोक, पालारूपस्ते सुतोऽष्टम : ॥ ८१ ॥ सान्निध्यं देवता तस्य चकार पतनक्षणे । प्राक् शुभाचीर्णतः सोऽयं, सुतोऽजायत ते नृप ॥ ८२ ॥ पुत्रीणामथ भूपाल, प्राचीन सुकृतं शृणु । वैताढ्ये श्री पुरे चित्र, — गतिर्विद्याधरोऽभवत् ॥ ८३ ॥ पुत्र्यश्चतस्रस्तस्यासन, रूपलावण्यराजिताः । जग्मुरन्येद्युरुद्यानं, क्रीमां ताः कर्तुमुद्यताः ||८|| ज्ञानिनं च मुनिं तत्रा, — पश्यंस्ताः सुकृतोदयात् । साधुरप्यवदद्रा, धर्म वित्य विधत्य च ।। ८५ ।। ऊचुस्ता न वयं विद्मः सुकृतं कुर्महे न च । मुमुक्रवदत्स्तोक, – मायुर्वो वर्तते खलु ॥ ८६ ॥ जगुस्ताः