Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 11
________________ ००००००००००००००००००००००००००००० | हिंसायां विहितादरः ॥ ३३॥ मुनिप्रनावात्सव्याधः, स्वकृत्ये निष्फोऽजनि । साधुडगाम ग्रामांत,-निंदायै पारणाहनि ॥ ३४ ॥ कृत्वा पारणकं साधु,-स्तत्रागत्य शुजाशयः । कायोत्सर्ग चकारोंच्चैः, शत्रुमित्रसमानहक् ॥ ३५॥ व्याधः क्रुधा ज्वलन् साधु-सभिधाविधनोत्करे । चिप वहि पापात्मा, किं धकृत्यं पुरात्मनां ।। ३६॥ व्यथां तपो अवां साधुः, सहमानः सुउस्सहां । शुजध्यानवशात्पाप्य, केवलं मुक्तिमासदत् ॥ ३७ ॥ व्याधोऽपि तेन पापेन, गलत्कुष्टी | बनून सः । तापार्दितः क्रमान्मृत्वा, सप्तमं नरकं ययौ ॥ ३० ॥ ततो घूकस्ततश्चाद्ये, नरके नारकस्ततः । सर्पः पंचमनरके, नारकः | केसरी ततः॥ ३५॥ चतुर्थे नरके नैर,—यिकस्ततश्च चित्रकः । ओतुर्द्वितीये नरके नारको घूकपक्ष्यपि ॥४०॥ ततश्चाये हि नरके, नारको मुःखपीमितः । ततो दरिषगोपालः, सोऽजवत्कर्मयोगतः॥४१॥ त्रिनिर्विशेषकं ।। स गोपः काननेऽन्येा,देवदग्धो गतः पुरे । श्राफदत्तनमस्कारो, मृतिमाप समाधिमान् ॥४२॥ नमस्कारस्य माहात्म्या त्व,-मनूपनंदनः शेषपुष्कमदोषेण, पुगंधश्च नरोत्तम ॥ ४३ ॥ श्रुत्वेत्यईचस्तस्य, जातिस्मृतिरजायत । ततः सोऽवम् जिनं मां वं, निस्तारय दयांबुधे ॥ ४॥ अहन्नुवाच जो जज, कुरु त्वं रोहिणीतपः । सोऽपि प्रपद्याइछाक्यं, तच्चकार तपश्चिरं ॥ ४५ ॥ प्रनावाचपसस्तस्य, गंधत्वमगादत्रं । सुगंधत्वमज़द्देहे, तपसा कि न सिध्यति ॥ ४६॥ सुगंध इति तस्यासी, प्रामापि जगतीतले । सोकैः सः श्लाषितस्य, यशः पुण्यैरवाप्यते ॥४७॥ तथा तम्मनावण, सुगंधा त्वं जविष्यसि । श्रुत्वेति सा गुरोर्वाक्यं, तथेति प्रत्यपद्यत ॥ ॥ तत्तपो विधिना चक्र, शर्मदं सा मनस्विनी। क्रमात्सुगंधा सुनगा जनमान्या च सालवत् ।। ए॥ मृत्वा समाधिना सांते, देवीजूता ततश्युता । चंपेशमघवपुत्री, संजाता तनयोत्तमा ॥५०॥ मुरूपा रोहणी नाम्ना, ܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 8.. .....

Loading...

Page Navigation
1 ... 9 10 11 12 13 14