Book Title: Rohini Ashokchandra Katha
Author(s): Kanakkushal
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 9
________________ ||| || ए७॥ तत्रासीन्यायनिरतः , पृथ्वीपालानिधो नृपः । तस्य सिकिमती राझी, बभूवात्यंतवसभा ॥ ए॥ ययावन्यधुरुद्याने II क्रोमितुं सप्रियो नृपः । तदा चैक्षिष्ट निदाय, मुनिमायातमुत्तमं ॥ एए। ध्यायतिस्मेति नृपतिः , साधुरेप गुणाकरः । महातीर्थ पुण्यपात्रं, कर्मक्षयसमुद्यतः ।। १००। यतः-साधूनां दर्शनं पुण्यं, तीर्थजूता हि साधवः । तीर्थ फाति कालेन, सद्यः साधुसमागमः ॥१॥ तदम्म साधुवाय, निःस्पृहाय वपुष्यपि । शुखानपानयोर्दानं, फाय महते नवेत् ॥॥ यतः-“दानमौचित्यविज्ञान, सत्पात्राणां परिग्रहः । सुकृतं समनुत्वं च, पंच प्रतिनुवः श्रियः ॥ ३ ॥ ध्यात्वेति नूपातः स्माह, स्वप्रियां प्रेमसंनृतां । अस्मै वलित्वा मुनये,दानं देहि वरानने ॥४॥ प्रपद्य तघचः पत्यु,-रेषा बहिःप्रमोदनाक । क्रीमांतरायाद्रु| टांत,-वले स्वगृहमति ॥॥ गत्वा सा स्वगृहं तस्मै, साधवे कटुतुंबकं । प्रद्वेषपूरिता प्रादात, प्रविष्टाः किं न कुर्वते ॥ ६ ॥ मुनिः कृत्वा तमाहारं, स्वांत्यावस्थां विनाव्य च । विधायाऽनशनं सम्यग्, जगाम त्रिदशालयं ॥ ७॥ विज्ञाय तन्महीपालः, सर्व व्यतिकरं क्रुधा । पुतं निष्कासयामास, तां राझी निजदेशतः ।। ७ । सानवलप्तमे घने, वराकी कुष्टिन। ततः । अत्युग्राणां हि पापाना,-मिहैव फसमाप्यते ॥ ए॥ यतः-चेइअदव्व विणासे, सिघाए पश्यणस्स नडाहे। संजश्चनजंगे, मनग्गी बोहितानस्स ॥१०॥ चिरं जनैनिंद्यमाना, ताड्यमाना पदे पदे । सा मृत्वा नरकं षष्ट, जगामायसमार्जितं ॥११॥ ततस्तिरश्चां सा योना,वुत्पन्ना पूर्वकर्मतः । ततश्च दु:खप्रचुरे, सप्तमे नरके खलु ॥ १२ ॥ एवं हि प्रययौ पापा, सर्नेषु नरकेषु सा । नराणां पाप्मनां न स्या,-भरकादपरा गतिः ।। १३ ॥ ततः सा सर्पिणी चोष्ट्री, शृगाझी कुकुटी तथा। शूकरी गृहगोधा च, जलौका मूपिका पुनः ॥ १४ ॥ काकी शुनी बिमालीच, रासजी गौरजा तथा । प्रायोऽग्निशस्त्रघातायै,-मृतिरेषु जवेष्वभूत् ॥ १५ ।। युग्मं ॥ ००००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००००००

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14