Book Title: Rohini Ashokchandra Katha Author(s): Kanakkushal Publisher: Jain Atmanand Sabha View full book textPage 7
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ रोहिणी। इदं हि रोदनं नाथ, मम नायाति सर्वथा ॥ ६३ ॥ नास्ति मे मानसे गर्यो राज्यैश्वर्यसुखोद्भवः । न चापि हास्यवचनमनहें बदनांबुजे ।। ६४ ॥ ततो वसुमतीपालो, बनाण निजवानां । वामोरु सांप्रतं पश्य, रोदनं शिक्ष्यामि ते ॥ ६५॥ इत्युक्त्वा लोकपामाख्य-मुत्संगात्स्वीयमंगजं । कराच्या सहसोत्पाट्याधस्ताचिकेप नृपतिः।। ६६ ॥ तदा हाहारवश्चक्रे, राज्ञः पार्थस्थितैनरैः। भवेद् दुःख न केषां हि, महता विपदागमे ॥ ६७॥ चन्नन्करादयं सूनुः , पतितो देति नूधवः । जगौ तथापि रोहिएया, नाजूद मुखं न रोदनं ।। ६० ।। तावत्पतंतं तं बालं गृहीत्वा पुरदेवता । सिंहासने मुमोचाधः-स्थिो स्वयं विनिर्मिते ॥ ६ए । राज्ञादिष्टा नरास्तस्मात, स्थानाउत्तीर्य सत्वरं । ददृशुर्विक्षसंतं तं, हसंत शिशुमुच्चकैः ॥७०|| निवृत्स्य हर्षितास्तेऽथ, संयोजितकरघ्याः। राज्ञो विझपयामामु-नंदनक्षेममुत्सुकाः ॥ ७१ ॥ तत्स्वरूपं शिशोवींदय, विस्मिताः सौवचेतसि । अहो पुण्यमहो पुण्य,-मिति सर्वे जगुर्जनाः ॥ ७२ ॥ यतः-पुण्यैः संजाव्यते पुंसा-मसंजायमपि क्षितौ । तेरुर्मेरुसमाः शैलाः किं न रामस्य वारिधौ ।। ७३ ॥ वने रणे शत्रुजलाग्रिमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रति | पुण्यानि पुराकृतानि ॥ ७४ ॥ धन्येय: रोहिणी रामा या न जानाति रोदितुं । सर्वत्र प्रपथे तस्या, इति श्लाघा जने हिता ॥७॥ अन्यदा श्रीवासुपूज्य,-जिनशिष्यो महामुनी। रूप्यकुंजस्वर्णकुंज,नामानावागताविह ।। ७६॥ तयोरागमनं श्रुत्वा, गत्वा च सपरिबदः । नत्वा तो मेदिनीपासो, निषसाद यथाविधि ॥ ७७॥ चतुनिधरो धीरो, रूप्यकुंजानिधो मुनिः। प्रददौ देशन, सम्यम्, जनानां हितकाम्यया।। ७० ॥ तद्यथा-अस्थिरेण शरीरेण, स्थिरं धर्म समाचरेत् । प्रायेणं खलु यास्यति, प्राणाः प्रापूर्णका इव ॥ ७ ॥ धर्मो दुष्कर्मघौघ,-तापनिर्वापणौषधं । साध्यते वपुषानेन, कूपकेनेव शर्करा ॥७०॥ नमस्कारं हारं ००००००००००००००००००००००००००००००००००००Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14