Book Title: Rohini Ashokchandra Katha Author(s): Kanakkushal Publisher: Jain Atmanand Sabha View full book textPage 5
________________ ००००० ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ || तं स्वयंवरमं ॥२०॥ त्रिनिर्विशेषकं ॥ नूपानां नामगोत्रेषु. विज्ञा विज्ञातमानसा । पुरोभूय जगादोच्चैत्रिणी रोहिणीप्रति ॥ श्ए । सिद्धाशस्यशस्यानां, मालवानामसौ प्रन्नुः । विवेकनयनैपुण्यपूर्णोऽयं गुर्जराधिपः ॥ ३० ॥ कदस्यादिफलास्वादविज्ञ: कुंकणराडयं । शत्रुजयाधिविज्राजि-सौराष्ट्नूपतिस्त्वयं ॥ ३१ ।। अयं हि चित्रकूटाधि-विलसन्मेदपाटराट् । सघवक बमोहासि-नेपालानामसौ पतिः ॥३॥ प्रौढकोटिशिलाशासिमगधानामसौ वितुः । अयमर्बुदतोर्योध-न्मरुस्थलमहीपतिः |॥३३ ।। असौ तु शारदापाद--न्यासकाश्मीरदेशराट् । अयं हि मत्तमातंगकलिंगविषयाधिपः ॥ ३४ ॥ असौ चारुगुणश्रेणीवीतशोकनृपात्मजः । नाम्ना घशोकचंघाख्यो, भूपतिर्भूरितिभृत् ॥ ३५॥ सपादलकदेशेशः, श्रीमन्नागपुरस्थितिः। युवा न्यायरतो धीमान, विख्यातो नूतलेऽखिले ॥ ३६ ॥ युग्मं ॥ इत्याधखिलभूपेषु, यस्ते चेतसि रोचते । वरस्तमेव जो नछे, वृण धीक्ष्य विशेषतः ॥ ३७ ॥ इति तचनं श्रुत्वा, रोहिण्युत्फुसलोचना । प्रत्येकं नृपतीनुञ्चै-वींदतेस्म दृशा स्वयं ॥ ३० ॥ अन्यानशेषनूपालान् , मुक्त वा सा वरमालिकां । अशोकचंनूपस्य, कंठे चिकेप दवहृत् ॥ ३५ ॥ कन्यापित्रा ततो भक्त्या, सत्कृता वसनादिनिः । विसृष्टाश्च नृपाः सर्वे, जग्मुः स्वान् विषयान् प्रति ॥४०॥ मघवाख्यो महीना, शुचलनेऽथ सोत्सवं । अशोकचंद्ररोहिण्यो-विवाह विधिना व्यधात् ॥४१॥ आश्वीयं हास्तिकं चारु-नूषणानि मणीनपि । जामातुः श्वशुरः प्रादाकरमोचनपर्वणि ॥४२॥ अथाशोकनृपस्तत्र, परिणीय नृपांगजां । तस्थिवान् कतिचिद्घतान् , समोदं श्वशुराग्रहात् ।। १३॥ अन्येधुर्जननी पुत्री, विनयावनतामवक् । पोच्यमानां मया नद्रे, हितशिदा शूनां शृणु ।। ४ । पत्यौ प्रीतिमती रक्ता, जक्तौ देवेषु साधुषु । विरक्ता दर्शनेऽन्येषां, नृणां नूयाश्च रागतः ॥४५॥ पत्यादितिः शिक्षिता त्वं, मा काषीः कर्हि चित्क्रुधं । सुखे ००००००००००००००००Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14