Book Title: Rohini Ashokchandra Katha Author(s): Kanakkushal Publisher: Jain Atmanand Sabha View full book textPage 4
________________ रोहि rator कथा. h०००००००००००००००००००००००००००० बीपस्य नरत-क्षेत्रे शस्यधिबंधुरे । अंगदेशोऽस्ति विख्यातो, देशानामादिमः क्षितौ ॥१०॥ इतिनीतिविनिर्मुक्ता, सनीतिविहितोदया । तत्रासीहिंगताकंपा, चंपाख्या प्रवरा पुरी ॥ ११॥ श्रीवासुपूज्यतीर्थेश-तनयस्तत्र नीतिवित् । मघवाख्योऽजवद्राजा, प्रजापालनतत्परः॥१२॥ सदा सदाचारपरा, जनमान्या पतिव्रता । तस्यानवत् प्रिया नाम्ना, लक्ष्मीसमीरिवांगिनी ॥१३॥ तयोः सुतानामष्टाना-मुपर्येकाजवत्सुता । नाना हि रोहिणी ख्याता, पित्रोरत्यंतवदना ॥ १४॥ चतुःषष्टिकलापात्रं, रतिरूपा प्रियंवदा । नयमार्गरता चारु-बावएयरसनिम्नगा ॥१५॥ सारंगशावनयना, नयनानंददायिनी । स्त्रीजनेषु शिरोरत्नं, विझानधनसेवधिः ॥ १६॥ स्त्रीजातित्वेन विहित-पक्षपाता गिरा किमु । चंचकांचनगौरांगी, तनुमध्या पिकस्वरा ॥ ७॥ सर्वस्यापि कुटुंबस्य, मान्याह्लादकरी च सा । स्तोकं हि वस्तु मिष्टं स्यादिति लोकोऽपि नापते ॥ १० ॥ चतुर्भिः कन्नापकं ।। शोजनं यौवनं प्राप्तां, तो सुतां वीक्ष्य नूमिपः । मघवाख्यश्वकारोच्चै-स्तत्स्वयंवरमंझपं ॥१५॥ प्रेषयित्वा ततो दूता-नाहूतास्तेन भूरिशः। राजानो राजपुत्राश्च, रूपनिर्जितमन्मथाः ॥२०॥ अंगवंगकलिंगांध्रजालंधरमरुस्थलाः। लाटनोटमहानोट, मेदपाटविराटकाः ॥२१॥ गौमचौममहाराष्ट्र, सौराष्ट्रकुरुगुर्जराः । पानीरकोरकाश्मीर, गोलपंचालमालवाः ॥२२॥ हुणचीपमहाचीण, कच्चकर्णाटकुंकणाः । सपादलक्षनेपाल-कन्यकुब्जककुंतलाः ॥२३॥ मगधानिषधासिंधु, विदर्जेद्रविौंद्रकाः । इत्याचनेकदेशेच्यस्तत्राजग्मुर्नृपोत्तमाः ॥२४॥ से सर्वे मुंदराकाराः, शृंगाररसनाजनं। मंचानुच्चानलंचक्रु-विमानानीव नाकिनः ॥२५॥ शुनेहि श्वेतवसना, नाता कृतविलेपना । महानूषणधरा. कज्जलांकितलोचना ॥ २६॥ समग्रयूनां चित्तानि, सहसा पश्यतोहरा । अतिप्राइसखीवर्गा-नुगता विकसन्मुखी ॥ २७॥ नृवाह्यवाहनारुढा, मुरीव घरणीगता । समागाघोहिणी कन्या ००००००००००००००००००००० ॥१॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14