Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 13
________________ विषयानुक्रमः (१, प्रमाणस्वरूपनिर्णयो नाम प्रथमपरिच्छेदः । पृ० १-१२२ । मालाचरणम् : स्याद्वादरत्नाकरम्य वैशिष्टयम् उपकाययकारिस्मरणम् ४ भगवतो महावीरस्यानिशयाः ५ अपकारिणः स्मरणम् ६ आदिवाक्योपन्यासः . शब्दार्थसंबन्धविचार: ८ आदिवाक्योपन्यासप्रयोजनम् ५. आदिवाक्योपन्यासे अनेकान्तः १० प्रमाणलक्षणम् 11 ज्ञानस्य प्रामाण्यम् , १ | १२ सन्निकर्षादेरप्रामाण्यम् ४ | १३ प्रमाणं व्यवसायात्मकम् । १४ समारोपलक्षणम् १५ विषय यलक्षणम् १६ संशयस्वरूपम् १७ अनध्यवसायनिरूपणम् शून्यवादः ब्रह्मवादः २० स्वसंवेदननिरूपणम् २१ प्रामाण्याप्रामाण्यस्वरूपम् प्रामाण्याप्रामाण्ययोरुत्पत्तिज्ञप्ति. विचार: 1८ १९ ११. (२) प्रत्यक्षस्वरूपनिर्णयो नाम द्वितीयपरिच्छेदः । १२३-२२० १६२ १६५ 1 प्रमाणभेदनिरूपणम् २ प्रमाण विध्यसमर्थनम् ३ प्रत्यक्षविचारः ५ सांव्यवहारिकप्रत्यक्षविचारः . , चाक्षुषेन्द्रियाप्राप्यकारित्व विचारः श्रोत्रप्राप्यकारित्वविचारः ७ सांव्यवहारिकप्रत्यक्षभेदाः ८ अवग्रहादिस्वरूपनिरूपणम. १६. १२३ ९ अपग्रहादेर्भेदाभेदः १२५ । १० अवग्रहादिक्रमः १३३ | ११ पारमार्थिकप्रत्यक्षनिरूपणम् १३४ | १२ तमसोऽभावत्वनिराकरणम् १३५ १३ छायायाः भावरूपत्वम् १५५ | १४ सर्वज्ञत्वसंसिद्धिः १६० | १५ ईश्वरस्य जगत्कर्तृत्वनिरासः | १६ केवलिनः कवलाहारसिद्धिः १८७ (३) टिप्पणानि (४) स्याद्वादरत्नाकरविशेषणानां समासाः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 254