Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 14
________________ अहम् वादिश्रीदेवमूरिसूत्रितस्य प्रमाणनयतत्त्वालोकस्य श्रीरत्नप्रभाचार्यविरचिता लघ्वी टीका रत्नाकरावतारिका श्रीराजशेखरसूरिकृतपञ्जिका-पण्डितश्रीज्ञानचन्द्रकृतटिप्पणकाभ्यां मुनिश्रीमलयविजयकृतगूर्जरानुषादेन च समन्विता । ६१ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ १ ॥ यैरत्र स्वप्रभया दिगम्बरस्यार्पिता राभूतिः । प्रत्यक्षं विबुधानां जयन्तु ते देवसूरया नव्याः ॥ २ ॥ स्याद्वादमुद्रामपनिद्रभक्त्या क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्न्यायमार्गानुगतस्य यस्यां सा श्रीस्तदन्यस्य पुनः स दण्डः ॥३॥ मुनिराजश्रीमलयविजयकृतगूर्जरानुवादः । ॐ नमः पार्श्वनाथाय शर्केश्वराय तायिने । विघ्नवातविघाताय शिवसौख्यप्रदायिने ॥१॥ रैवत-चित्रकूटादिप्राचीनजीर्णशीर्णतीर्थानाम् । उद्धारः कृतो येन नौमि तं नीतिसूरीशम् ॥ श्रीदेवसूरिनिर्मितप्रमाण-नयतत्त्वालोकग्रन्थस्य । रत्नाकरस्यावतारिकाऽऽख्याऽन्वर्थाऽधीता व्याख्या च ॥३॥ तदनुभवस्मृत्यर्थ बालजनहितकाम्यया मया तथा । गूर्जरभापाबद्रोऽनुवादो मलयेन तन्यते ॥४॥ १ °स्य स एव दण्ड:-- इति टिप्पणकसंमतः पाठः ।। For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 254