Book Title: Pushkarmuni Smruti Granth
Author(s): Devendramuni, Dineshmuni
Publisher: Tarak Guru Jain Granthalay

View full book text
Previous | Next

Page 794
________________ Nas ६५४ १०५. पारणके तु परिमितं किंचिदूनोदरता सम्पन्नमाचाम्लं करोति । -वही पत्र २५४ १०६. पारणके तु मां शीघ्रमेव मरणं यासिषमितिकृत्वा परिपूर्णघ्राण्या आचाम्लं करोति न पुनरुनदरयेति । -वही. पत्र २५४ १०७. कोट्यो- अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटिसहितं, किं मुक्तं भवति ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्यान तच्चाहोरात्रं प्रतिपालय पुनद्वितीयेऽन्हि आयान्तमेव प्रत्याचष्टे ततो द्वितीयस्यारंभ कोटिरादस्य तु पर्यन्त कोटिरूपे अपि मिलिते भवत इति तत्कोटि सहितमुच्यते, अन्येत्याहुः आचास्त्रमेकस्मिन् दिने कृत्वा द्वितीय दिने च तपोदन्तरमनुष्ठाप पुनस्तृतीयदिन आयान्तमेव कुर्वतः कोटि सहितमुच्यते । - बृहद्वृत्ति पत्र ७०६ १०८. "संवत्सरे" वर्षे प्रक्रमाद द्वादशे "मुनिः साधुः" मास, ति सूत्रत्वान्मासं भूतो मासिकरतेनैवमार्द्धमासिकेन आहारेणेन्ति-उपलक्षण त्वादाहार त्यागेन, पाठान्तरतश्च क्षणेन तपः इति प्रस्तावाद् परिज्ञानादिकमनशनं "चरेत"। -वही पत्र ७०६-७०७ भक्त १०९. निशीथ चूर्णि ११० (क) मूलाराधना ३, २०८ (ख) मूलाराधना दर्पण पृ. २४५ १११. मूलाराधना ३, २४७ ११२. वही. ३, २४९ ११३. वही. ३, २५0-२५१ ११४. वही. ३, २५२ ११५. (क) मूलाराधना ३, २५३ (ख) निर्विकृतिः सव्यंजनादिवर्जितमव्यतिकीर्णमोदनादिभोजनम्। -मूलाराधना दर्पण ३, २५४ पृ. ४७५ ११६. मूलाराधना ३-१५४ ११७. वही. ३, २५५ ११८. रत्नकरण्ड श्रावकाचार, श्लोक १२४-१२८ ११९. आचारसार, 90 १२०. द्वादशवार्षिकीमुत्कृष्टा संलेखनां कृत्वा गिरिकन्दरं गत्वा उपलक्षणमेतद् अन्यदपि षट्कायोपर्द्दरहितं विविक्तं स्थानं गत्वा पादपोपगमनं वा शब्दाद् भक्तपरिज्ञामिंगिनी मरणं च प्रपद्यते। -प्रवचनसारोद्धार, द्वार १३४ १२१. रत्नकरण्ड श्रावकाचार, श्लोक १३० १२२. सागार धर्मामृत ७, ५८ और ८, २७-२८ १२३. भगवती आराधना १२४. रत्नकरण्ड श्रावकाचार, श्लोक १२३ १२५. शांति सोपान, श्लोक ८१ १२६. गोम्मटसार- कर्मकाण्ड, ५६-५७-५८ १२७. ज्ञातासूत्र, अ. १, सूत्र ४९ १२८. भगवती आराधना गा. ६५०-६७६ १२९. जीवियं नाभिकंखेज्जा मरणं नाभिपत्थए । ओ विन सज्जना जीविए मरणे तथा ॥ -आचारांग ८-८-४ १३०. मरणपडियारभूया एसा एवं च ण मरणनिमित्ता जह गंड छे अकिरिआणो आयविरहाणारूपा। -दर्शन और चिन्तन पृ. ५३६ से उद्धृत उपाध्याय श्री पुष्कर मुनि स्मृति ग्रन्थ १३१. संजमहेउ देहो धारिज्जइ सो कओ उ तदभावे । संजम हानिमित्तं देह परिपालणा इच्छा। १३२. संयुक्त निकाय २१-२-४-५ १३३. (क) संयुक्त निकाय ३४-२-४-४ (ख) History of Suicide in India १३४. अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात्। उद्बध्नीयात्स्त्री पुमान्वा गतिरेषा विधीयते । पूयशेोणितसम्पूर्ण अन्धे समजत षष्टि वर्षसहस्त्राणि नरकं प्रतिपद्यते ॥ १३५. महाभारत, आदिपर्व १७९, २० १३६. मष्करिभाष्य १४ ११ गौतम १३७. (क) वही. १४-११ -Dr. Upendra Thakur, p. 107 - ओघनियुक्ति ४७ (ख) पाराशर ३-१० माधव टीका ब्रह्मपुराण से उद्धृत । - पाराशरस्मृति ४-१-२ १३८. वशिष्ठ. २३, १५ १३९. याज्ञवल्क्यस्मृति ३-२० १४०. अपरार्क द्वारा पृ. ८७७ पर उद्धृत। १४१. प्रायोऽनाशक शस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छाताम् ! १५५. बृहदारण्कोपनिषद् ४, ४-११ १५६. महाभारत, आदिपर्व १७८-२० १५७. मनुस्मृति ५, ८९ १५८. याज्ञवल्क्य ३, ६ १५९. उषनुस्मृति ७, २ १६०. कूर्मपुराण, उत्त. २३-७३ १६१. अग्निपुराण १५७-३२ १६२. पाराशर स्मृति ४, ४-७ -गौतम धर्मशास्त्र, १४-११ 10 १४२. प्रायो महाप्रस्थानम् (मष्करि भाष्य ) १४३ (क) अनाशकमभोजनं (मष्करि भाष्य ) । (ख) अनाशकमनशनम् । -याज्ञ. ३१६ की मिताक्षरा टीका १४४. चकारादन्यैरप्यैव भूतैरात्महननहेतुभिरिति द्रष्टव्यम्। -मष्करि भाष्य १४५. रामायण २, २९, २१ १४६. वही. ३, ४५, ३६-३७ १४७. वही २, ७४, ३३ १४८. महाभारत २, ५७, ३१, ३, ७, ५-६ १४९. वही. ३, ५६, ४ १५०. कोष्ठपाषाणशस्त्रविरभिर्य आत्मानम्" - वशिष्ठ २३, १५ १५१. असुर्या नाम ते लोका अन्धेन तामसावृताः । ता स् ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ।। १५२. उत्तररामचरित, अंक ४, श्लोक ३ के बाद का अंश। १५३. बाल्मीकि रामायण ८३, ८३ १५४. आत्मनं घ्ननन्तीत्यात्महनः । के ते जनाः येऽविद्धांस..... अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात्..... प्राकृत विद्वांसो आत्महन उच्यन्ते । - ईशा. ३ G&P DA १४ jainelibrary

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844