Book Title: Pushkarmuni Smruti Granth
Author(s): Devendramuni, Dineshmuni
Publisher: Tarak Guru Jain Granthalay

View full book text
Previous | Next

Page 793
________________ 100000000000000000000000Medsoane y awarwarrane PO05030006303002P0030000 SaasDS- 3500.00000000000000 EPORo0% a8-000000000000 SOORatoPatoo90000000000000000000205 | संथारा-संलेषणा : समाधिमरण की कला ५५. स्थानांग २ ५६. मूला. आ. आश्वास २, गाथा ६५ ५७. वही आ. २, गा. ६५ ५८. वही आ.७, गा. २०११ ५९. वही आ.७, गा. २०१३ ६०. वही आ.७ गा. २०१४ ६१. वही. आ. ७ गा. २०१५ ६२. वही, आ.७ गा. २०१६ ६३. मूला. आ. ७, गा. २०१५ ६४. मूला. आ. ७ गा. २०२१ ६५. बही. ७ गा. २०२२ ६६. औपपातिक वृत्ति पृ. ७१ व्याघातवत्-सिंहादावानलाद्यभिभूतो यत्प्रतिपद्यते। ६७. अन्तकृद्दशांग ३ ६८. अन्तक्रियाधिकरणं तपः फलं सकलदर्शिनः स्तुवते। तस्माद्याविद्विभवं समाधिकरणे प्रयतितव्यम्। -समन्तभद्र, समीचीन धर्मशास्त्र ६-२ ६९. भगवती आराधना, गाथा १५ ७०. "लहिओ सुग्गइ मग्गो नाहं मुच्चस्स बीहेमी।" ७१. "सजनि ! डोले पर हो जा सवार। लेने आ पहुँचे हैं कहार।" ७२. सामाइयं च पढमं विदियं च तहेव पोसह भणियं। वइयं-अतिहिपुज्जं चउत्थ संलेहणा अन्ते॥ -चारित्र पाहुड, गाथा ६ ७३. संलिख्यतेऽनया शरीर कषायादि इति संलेखना। -स्थानांग २, उ. २ वृत्ति ७४. “कषाय शरीर कृशतायाम्" -ज्ञाता. १-१ वृत्ति ७५. आगमोक्तविधिना शरीराद्यपकर्षणम्। -प्रवचनसारोद्धार १३५ ७६. (क) संलेखन-द्रव्यतः शरीरस्थभावतः कषायाणांकृशताऽपादन संलेखसंलेखनेति। -बृहबृत्ति पत्र (ख) मूला. ३-०८, मूला. दर्पण पृ. ४२५ ७७. सम्यक्कायकषायलेखना -तत्त्वार्थसर्वार्थसिद्धि ७-२२ का भाष्य पृ. ३६३ ७८. सत् सम्यक् लेखना कायस्य कषायाणां च कृशीकरणं तनूकरणं। -तत्त्वार्थ वृत्ति ७-२२ भाष्य, पृ. २४६, भारतीय ज्ञानपीठ, काशी ७९. बाह्यस्य कायस्याभ्यन्तराणां कषायाणां तत्कारणहायनयाक्रमेण सम्यकृलेखना संलेखना।२२॥ ८०. तत्त्वार्थ सूत्र ७-२२ ८१. तत्त्वार्थसर्वार्थसिद्धि ७-२२ पृ.३६३ ८२. तत्त्वार्थ राजवार्तिक ७-२२ ८३. तत्त्वार्थ श्रुतसागरीया वृत्ति ७-२२ ८४. यज्जीवति तन्मरणं, यन्मरणं सास्य विश्रान्ति। ८५. उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतीकारे। धर्माय तनुविमोचनामाहुः संलेखनामार्याः॥ -समीचीन धर्मशास्त्र, ६-१ मृ. १६० ८६, मूलाराधना २, ७१-७४ ८७. संस्कृत शब्दार्थ कौस्तुभ, पृष्ठ ११३० ८८. 'Sitting down and abstaining from food thus awaiting the approach of death. ८९. समासक्तो भवेद्यस्तु पातकैर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो व भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रतिशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथनारीणां सर्ववर्णेषु सर्वदा।। -रघुवंश के ८-९४ श्लोक पर मल्लिनाथ टीका ९०. प्रायेण मृत्युनिमित्तक अनशनेन उपवेशः स्थितिसंन्यास पूर्वकानशन 0DP600 स्थितिः। -शब्द कल्पद्रुम, पृ. ३६४ 0 ९१. “प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः"। प्रकृष्टभयनम् इति प्रायः, प्र + अय् + घञ्, मर अर्थमनशनम्। -हलायुधकोश, सूचना प्रकाशन ब्यूरो, उ. प्र. ९२. “प्रायोपवेशनेऽनशनावस्थाने।" -मल्लिनाथ ९३. रघुवंश १-८ ९४. इदानीमकृतार्थनां मर्तव्यं नात्र संशयः। हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥१२॥ अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥१३॥ अप्रवृत्ते च सीतायाः पापमेव करिष्यति। तस्मात्क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्॥१५॥ अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम्। इहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥ -वाल्मीकि रामायण ४, ५५-१२ 500 ९५. (क) प्रायोपवेशः राजर्षेर्विप्रशापात् परीक्षितः। -भागवत, स्कंध १२ (ख) “प्रायोपविष्टं गंगायां परीतं परमर्षिभिः।" -"प्रायेण मृत्युपर्यन्तानशनेनोपविष्टम् इति 180 तट्टीकायां-श्रीधर स्वामी" 3000 (ग) शब्द कल्पद्रुम पृ. ३६४ ९६. श्रीमद्भगवद्गीता ८-१२, ८-१३, ८-५, ८-१० यथा ५-२३ ९७. आचारांग १-८-६७ ९८. सा जघन्या मध्यमा उत्कृष्टा च। -व्यवहारभाष्य २०३ ९९. चत्तारि विचित्ताई विगइ निज्जूहियाई चत्तारि। संवच्छरे य दोन्नि एगंतरियं च आयाम॥९८२ ॥ नाइ विगिद्धो य तवो छम्मास परिमिअंच आयाम। अबरे विय छम्मासे होई विगिळं तवो कम्मं ॥९८३॥ -प्रवचनसारोद्धार १००. दुवालसयं वरिसं निरन्तरं हायमाणं उसिणोदराणं आयंबिलं करेइ त 2007 कोडी सहियं भवइ जाणेय विलस्स कोडी कोडीए मिलइ। -निशीथचूर्णि 9000.00 १०१. द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैक कवल हान्यातावदूनोदरता करोति यावदेकं कवलमहारयति। -प्रवचनसारोद्धारवृत्ति Padoas १०२. उत्तराध्ययन ३६, २५१-२५५ १०३. द्वितीये वर्ष चतुष्के। 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठामादिरूपं तपश्चरेत्, अथ च पारणके सम्प्रदाय:-"उग्गमविसुद्ध" सब्वं कम्मणिज्ज पारेति। -बृहद्वृत्ति, पत्र ७०६ १०४. विकृष्ट-अष्टमदशमद्वादशादिकं तपः कर्म भवति। -प्रवचनसारोद्धारवृत्ति, पत्र २५४ 720 JUROS DE बनण्लयलयायव्यापण्ण्यनगए 0000000000000000000000%AROOPAR00.0000000000000 1803000000000000000000000000000000000000000000000 Hos-30000 30003oHARORARARAMOD १०%80-600 700

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844