Book Title: Pravachansaroddhar Part 1 Author(s): Nemichandrasuri Publisher: Bharatiya Prachyatattva Prakashan Samiti View full book textPage 6
________________ प्रवचनसारोद्धारे सटीके संसोहियं च ससमय-परसमयन्नहिं विउसतिलएहिं । जसदेव सूरिमुणिवइ-समंतभद्दाभिहाणेहिं ॥४८॥ प्राक्-. पढमायरसे लिहियं मेहकुमाराभिहाणवि उसेण तह पुत्थयमि गुज्जरवं सुम्भवचंदुएणमिमं ॥४९॥ कथनम् रसचंदसूरसंखेवरिसे विक्कमनिवाओ बढते । बइसाहसामबारसि तिहीए वारंमि सोमस्स ॥५०॥ रिक्खमि पुत्रभवयनामगे इंदजोगजुत्तमि । पालते रज्जसिरिं कमारपाले महीनाहे ॥५॥ सिरि वद्धमाणपुरट्ठियविसिटु चरणगवसहि पारंमा । धवलक्कयंमि देवयघरमि वरिसेण निप्पन्न । ५२।। पहुपासपसाएणं तह रिक्कमाणभावेण । अंबासन्नेज्झणयकयमेयमि(म)णंतजिणचरियं ॥५३॥ पच्चक्खरगणणाए सिलोयमाणेण बारससहस्सा । संपुन्नुच्चिय जाया चरियमि अणंतजिणरन्नो ॥५४॥ महमंदत्तेण मए रइयं ता जमिह किं पि उस्सुतं । तं नाउं कयकरुणा गीयत्था इह विसोहंतु ॥५५।। जा विजइ स्यणायररविससिधरणीसुमेरु तह विंदं । ता वक्खाणिज्जतं नंदउ चरियं अणंतस्स ।।५६।। ग्रंथाग्रं १२००० छ। श्रीअनन्तजिनचरितं समाप्तमिति छ। संवत् १४६७ वर्षे कार्तिक शुदि ४ खो मंत्रि कुपा लेखि छ। शुभं भवतु ।। कल्याणमस्तु ॥ श्री ।।... समय अन्य ग्रन्धार श्रीमद्भिः नेमिचन्द्रसूरीश्वरैः १२१६ तमे वैक्रमेऽन्दे 'अनन्तनाथचरितम्' विरचितम् , अतस्तेषां सत्ताकालो द्वादशं त्रयोदशं च शतकम् । १ यद्यपि, देवचन्द्र लालमाई पुस्तकोद्वारफण्डसंस्करणे आगमोद्धारकैः पूज्यपादश्रीमदानन्दसागरसूरीश्वरलिखित ।" प्रवचनसारोद्वारस्य उपोद्घाते लिखितं यत् "पूज्यपाद विहिताश्चेते प्रथा अपलभ्यन्ते-१ उत्तराध्ययनस्यPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 678