Book Title: Pravachansaroddhar Part 1 Author(s): Nemichandrasuri Publisher: Bharatiya Prachyatattva Prakashan Samiti View full book textPage 8
________________ प्रवचन कथनम् सारोद्धारे सटीके नूतना सूचिः' इति पुस्तके (पृ. ७२) १२४२ तमं वर्ष दर्शितम् । अतो घृत्तिकारस्य सत्ताकालो वैक्रमीयं त्रयोदशं शतकमिति निश्चीयते । अन्य यन्धाःअत्रैव वृत्तौ वृत्तिकारनिर्मितानामन्येषां त्रयाणां ग्रन्थानामुल्लेखा दृश्यन्ते, यथा-१"तथा चावोचाम स्तुतिपु......" (प्र. आ. १८७ तमं पत्रम् ), २ "तथा चाचक्ष्महि श्रीपनप्रभचरित्रे......(प्र.आ. ४४० तमं पत्रम् ), ३ "अस्मदुपरचिता सामाचारी निरीक्षणीया" ( ४४३ तमं पत्रम् )। नोपलभ्यन्त इदानीमेते ग्रन्थाः । प्रन्याः वय:-.. अस्य प्रवचनसारोद्धारग्रन्थरत्नस्यान्या अपि वृत्तय उपलभ्यन्ते । तासां परिचय इत्थम् , (जैन साहित्य का बृहद् इतिहास, भा, ४, पृ. १७९ इत्येतद् ग्रन्थस्यानुसारेण) १ पूज्यपादरविग्रभशिष्येण आचार्योदयप्रभेण ३२०३ श्लोकप्रमाणा 'विषमपदव्याख्या' रचिता । .. २ अज्ञातक का ३३०३ श्लोकप्रमाणा 'विषमपदपर्याय व्याख्या'ऽप्युपलभ्यते । ३ अतो भिन्नाध्येकाऽज्ञातक का वृत्तिः प्राप्यते । ४ पद्ममन्दिरगणिविरचितो वालावबोधोऽप्युपलभ्यते । एताः सर्वा अपि वृत्तयोऽद्यावधि न मुद्रिताः । जैन परम्परानो इतिहास नामक ग्रन्थेन ज्ञायते (भा. २, पृ.२८) यत् प्रस्तुततत्त्वज्ञानविकाशिनी वृत्तिकार श्रीसिद्धसेनसूरीश्वराणां गुरुवर्यैः श्रीदेवभद्रसूरिभिरपि प्रवचनसारोद्धारस्य वृत्तिर्निमिताऽऽसीत् । ॥६॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 678