Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ प्रवचनसारोद्धारे प्राक्कथनम् सटीके इतोऽग्रे विस्तृता प्रशस्तिग्रन्थस्य लेखयितुर्दत्ताऽस्ति, सा तु जिज्ञासुना 'मन्थाना नूतना सूची' ग्रन्थतः (पृ. ७१) द्रष्टव्या। तत् पश्चात् गृहीतप्रशस्तिरित्थम्-संवत् १४८४ वर्षे प्रथमाषाढसुदिदशमी दिने श्रीस्तम्भतीर्थे ठ. विजयसिंहसत्पुत्रेण ठ. बल्लालसुश्रावकेण श्रीप्रवचनसारोद्धारवृत्तिपुस्तकं मूल्येना हीतम् ॥ (२) ता: इयं प्रतिः श्रीमङ्घवीपाडा जैन भण्डारसत्का तालपत्रीया प्रतिः (श्रीहेमचन्द्राचार्य जैन ज्ञानमन्दिर, पाटण,) तत्रस्थ स्वच्यनुसारेण अस्याः क्रमाङ्क: १५० वर्तते । ___ पत्राणि १-२६६, (१८४-२६६ पत्रेषु प्रवचनसारोद्धारग्रन्थः मूलमात्रः अस्ति) दैर्ध्य-पृथुलते १४४१३ इंच प्रतिपत्रं द्वयोः पार्ययोः ५-७ पङ्क्तयः, प्रतिपङ्क्ति प्रायः ७२ अक्षराणि । IPEPIPRATHMIRREST (३) पा इयं प्रतिः संघवीना पाडानो भंडार सत्का ( हेमचन्द्राचार्य जैन ज्ञानमंदिर पाटण ) तालपत्रीया अपूर्णा प्रतिः । अस्याः पाठभेदाः प्रायः परिशिष्टे एव दत्ताः सन्ति । (४) सि इयं प्रतिः आचार्यश्रीमद्विजयसिद्धिनरीश्वरजीशास्त्रसङ्ग्रहसत्का (जैन विद्याशाला, दोशीवाडानी ॥ ८ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 678